अति + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्ग्यते
अतिबुङ्ग्येते
अतिबुङ्ग्यन्ते
मध्यम
अतिबुङ्ग्यसे
अतिबुङ्ग्येथे
अतिबुङ्ग्यध्वे
उत्तम
अतिबुङ्ग्ये
अतिबुङ्ग्यावहे
अतिबुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुबुङ्गे
अतिबुबुङ्गाते
अतिबुबुङ्गिरे
मध्यम
अतिबुबुङ्गिषे
अतिबुबुङ्गाथे
अतिबुबुङ्गिध्वे
उत्तम
अतिबुबुङ्गे
अतिबुबुङ्गिवहे
अतिबुबुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्गिता
अतिबुङ्गितारौ
अतिबुङ्गितारः
मध्यम
अतिबुङ्गितासे
अतिबुङ्गितासाथे
अतिबुङ्गिताध्वे
उत्तम
अतिबुङ्गिताहे
अतिबुङ्गितास्वहे
अतिबुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्गिष्यते
अतिबुङ्गिष्येते
अतिबुङ्गिष्यन्ते
मध्यम
अतिबुङ्गिष्यसे
अतिबुङ्गिष्येथे
अतिबुङ्गिष्यध्वे
उत्तम
अतिबुङ्गिष्ये
अतिबुङ्गिष्यावहे
अतिबुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्ग्यताम्
अतिबुङ्ग्येताम्
अतिबुङ्ग्यन्ताम्
मध्यम
अतिबुङ्ग्यस्व
अतिबुङ्ग्येथाम्
अतिबुङ्ग्यध्वम्
उत्तम
अतिबुङ्ग्यै
अतिबुङ्ग्यावहै
अतिबुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबुङ्ग्यत
अत्यबुङ्ग्येताम्
अत्यबुङ्ग्यन्त
मध्यम
अत्यबुङ्ग्यथाः
अत्यबुङ्ग्येथाम्
अत्यबुङ्ग्यध्वम्
उत्तम
अत्यबुङ्ग्ये
अत्यबुङ्ग्यावहि
अत्यबुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्ग्येत
अतिबुङ्ग्येयाताम्
अतिबुङ्ग्येरन्
मध्यम
अतिबुङ्ग्येथाः
अतिबुङ्ग्येयाथाम्
अतिबुङ्ग्येध्वम्
उत्तम
अतिबुङ्ग्येय
अतिबुङ्ग्येवहि
अतिबुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबुङ्गिषीष्ट
अतिबुङ्गिषीयास्ताम्
अतिबुङ्गिषीरन्
मध्यम
अतिबुङ्गिषीष्ठाः
अतिबुङ्गिषीयास्थाम्
अतिबुङ्गिषीध्वम्
उत्तम
अतिबुङ्गिषीय
अतिबुङ्गिषीवहि
अतिबुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबुङ्गि
अत्यबुङ्गिषाताम्
अत्यबुङ्गिषत
मध्यम
अत्यबुङ्गिष्ठाः
अत्यबुङ्गिषाथाम्
अत्यबुङ्गिढ्वम्
उत्तम
अत्यबुङ्गिषि
अत्यबुङ्गिष्वहि
अत्यबुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबुङ्गिष्यत
अत्यबुङ्गिष्येताम्
अत्यबुङ्गिष्यन्त
मध्यम
अत्यबुङ्गिष्यथाः
अत्यबुङ्गिष्येथाम्
अत्यबुङ्गिष्यध्वम्
उत्तम
अत्यबुङ्गिष्ये
अत्यबुङ्गिष्यावहि
अत्यबुङ्गिष्यामहि