अति + बिन्द् धातुरूपाणि - बिदिँ अवयवे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्द्यते
अतिबिन्द्येते
अतिबिन्द्यन्ते
मध्यम
अतिबिन्द्यसे
अतिबिन्द्येथे
अतिबिन्द्यध्वे
उत्तम
अतिबिन्द्ये
अतिबिन्द्यावहे
अतिबिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिबिन्दे
अतिबिबिन्दाते
अतिबिबिन्दिरे
मध्यम
अतिबिबिन्दिषे
अतिबिबिन्दाथे
अतिबिबिन्दिध्वे
उत्तम
अतिबिबिन्दे
अतिबिबिन्दिवहे
अतिबिबिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्दिता
अतिबिन्दितारौ
अतिबिन्दितारः
मध्यम
अतिबिन्दितासे
अतिबिन्दितासाथे
अतिबिन्दिताध्वे
उत्तम
अतिबिन्दिताहे
अतिबिन्दितास्वहे
अतिबिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्दिष्यते
अतिबिन्दिष्येते
अतिबिन्दिष्यन्ते
मध्यम
अतिबिन्दिष्यसे
अतिबिन्दिष्येथे
अतिबिन्दिष्यध्वे
उत्तम
अतिबिन्दिष्ये
अतिबिन्दिष्यावहे
अतिबिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्द्यताम्
अतिबिन्द्येताम्
अतिबिन्द्यन्ताम्
मध्यम
अतिबिन्द्यस्व
अतिबिन्द्येथाम्
अतिबिन्द्यध्वम्
उत्तम
अतिबिन्द्यै
अतिबिन्द्यावहै
अतिबिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबिन्द्यत
अत्यबिन्द्येताम्
अत्यबिन्द्यन्त
मध्यम
अत्यबिन्द्यथाः
अत्यबिन्द्येथाम्
अत्यबिन्द्यध्वम्
उत्तम
अत्यबिन्द्ये
अत्यबिन्द्यावहि
अत्यबिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्द्येत
अतिबिन्द्येयाताम्
अतिबिन्द्येरन्
मध्यम
अतिबिन्द्येथाः
अतिबिन्द्येयाथाम्
अतिबिन्द्येध्वम्
उत्तम
अतिबिन्द्येय
अतिबिन्द्येवहि
अतिबिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिबिन्दिषीष्ट
अतिबिन्दिषीयास्ताम्
अतिबिन्दिषीरन्
मध्यम
अतिबिन्दिषीष्ठाः
अतिबिन्दिषीयास्थाम्
अतिबिन्दिषीध्वम्
उत्तम
अतिबिन्दिषीय
अतिबिन्दिषीवहि
अतिबिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबिन्दि
अत्यबिन्दिषाताम्
अत्यबिन्दिषत
मध्यम
अत्यबिन्दिष्ठाः
अत्यबिन्दिषाथाम्
अत्यबिन्दिढ्वम्
उत्तम
अत्यबिन्दिषि
अत्यबिन्दिष्वहि
अत्यबिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यबिन्दिष्यत
अत्यबिन्दिष्येताम्
अत्यबिन्दिष्यन्त
मध्यम
अत्यबिन्दिष्यथाः
अत्यबिन्दिष्येथाम्
अत्यबिन्दिष्यध्वम्
उत्तम
अत्यबिन्दिष्ये
अत्यबिन्दिष्यावहि
अत्यबिन्दिष्यामहि