अति + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्युत्यते
अतिज्युत्येते
अतिज्युत्यन्ते
मध्यम
अतिज्युत्यसे
अतिज्युत्येथे
अतिज्युत्यध्वे
उत्तम
अतिज्युत्ये
अतिज्युत्यावहे
अतिज्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिजुज्युते
अतिजुज्युताते
अतिजुज्युतिरे
मध्यम
अतिजुज्युतिषे
अतिजुज्युताथे
अतिजुज्युतिध्वे
उत्तम
अतिजुज्युते
अतिजुज्युतिवहे
अतिजुज्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्योतिता
अतिज्योतितारौ
अतिज्योतितारः
मध्यम
अतिज्योतितासे
अतिज्योतितासाथे
अतिज्योतिताध्वे
उत्तम
अतिज्योतिताहे
अतिज्योतितास्वहे
अतिज्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्योतिष्यते
अतिज्योतिष्येते
अतिज्योतिष्यन्ते
मध्यम
अतिज्योतिष्यसे
अतिज्योतिष्येथे
अतिज्योतिष्यध्वे
उत्तम
अतिज्योतिष्ये
अतिज्योतिष्यावहे
अतिज्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्युत्यताम्
अतिज्युत्येताम्
अतिज्युत्यन्ताम्
मध्यम
अतिज्युत्यस्व
अतिज्युत्येथाम्
अतिज्युत्यध्वम्
उत्तम
अतिज्युत्यै
अतिज्युत्यावहै
अतिज्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यज्युत्यत
अत्यज्युत्येताम्
अत्यज्युत्यन्त
मध्यम
अत्यज्युत्यथाः
अत्यज्युत्येथाम्
अत्यज्युत्यध्वम्
उत्तम
अत्यज्युत्ये
अत्यज्युत्यावहि
अत्यज्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्युत्येत
अतिज्युत्येयाताम्
अतिज्युत्येरन्
मध्यम
अतिज्युत्येथाः
अतिज्युत्येयाथाम्
अतिज्युत्येध्वम्
उत्तम
अतिज्युत्येय
अतिज्युत्येवहि
अतिज्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिज्योतिषीष्ट
अतिज्योतिषीयास्ताम्
अतिज्योतिषीरन्
मध्यम
अतिज्योतिषीष्ठाः
अतिज्योतिषीयास्थाम्
अतिज्योतिषीध्वम्
उत्तम
अतिज्योतिषीय
अतिज्योतिषीवहि
अतिज्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यज्योति
अत्यज्योतिषाताम्
अत्यज्योतिषत
मध्यम
अत्यज्योतिष्ठाः
अत्यज्योतिषाथाम्
अत्यज्योतिढ्वम्
उत्तम
अत्यज्योतिषि
अत्यज्योतिष्वहि
अत्यज्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यज्योतिष्यत
अत्यज्योतिष्येताम्
अत्यज्योतिष्यन्त
मध्यम
अत्यज्योतिष्यथाः
अत्यज्योतिष्येथाम्
अत्यज्योतिष्यध्वम्
उत्तम
अत्यज्योतिष्ये
अत्यज्योतिष्यावहि
अत्यज्योतिष्यामहि