अति + कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकर्द्यते
अतिकर्द्येते
अतिकर्द्यन्ते
मध्यम
अतिकर्द्यसे
अतिकर्द्येथे
अतिकर्द्यध्वे
उत्तम
अतिकर्द्ये
अतिकर्द्यावहे
अतिकर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिचकर्दे
अतिचकर्दाते
अतिचकर्दिरे
मध्यम
अतिचकर्दिषे
अतिचकर्दाथे
अतिचकर्दिध्वे
उत्तम
अतिचकर्दे
अतिचकर्दिवहे
अतिचकर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकर्दिता
अतिकर्दितारौ
अतिकर्दितारः
मध्यम
अतिकर्दितासे
अतिकर्दितासाथे
अतिकर्दिताध्वे
उत्तम
अतिकर्दिताहे
अतिकर्दितास्वहे
अतिकर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकर्दिष्यते
अतिकर्दिष्येते
अतिकर्दिष्यन्ते
मध्यम
अतिकर्दिष्यसे
अतिकर्दिष्येथे
अतिकर्दिष्यध्वे
उत्तम
अतिकर्दिष्ये
अतिकर्दिष्यावहे
अतिकर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकर्द्यताम्
अतिकर्द्येताम्
अतिकर्द्यन्ताम्
मध्यम
अतिकर्द्यस्व
अतिकर्द्येथाम्
अतिकर्द्यध्वम्
उत्तम
अतिकर्द्यै
अतिकर्द्यावहै
अतिकर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यकर्द्यत
अत्यकर्द्येताम्
अत्यकर्द्यन्त
मध्यम
अत्यकर्द्यथाः
अत्यकर्द्येथाम्
अत्यकर्द्यध्वम्
उत्तम
अत्यकर्द्ये
अत्यकर्द्यावहि
अत्यकर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकर्द्येत
अतिकर्द्येयाताम्
अतिकर्द्येरन्
मध्यम
अतिकर्द्येथाः
अतिकर्द्येयाथाम्
अतिकर्द्येध्वम्
उत्तम
अतिकर्द्येय
अतिकर्द्येवहि
अतिकर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकर्दिषीष्ट
अतिकर्दिषीयास्ताम्
अतिकर्दिषीरन्
मध्यम
अतिकर्दिषीष्ठाः
अतिकर्दिषीयास्थाम्
अतिकर्दिषीध्वम्
उत्तम
अतिकर्दिषीय
अतिकर्दिषीवहि
अतिकर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यकर्दि
अत्यकर्दिषाताम्
अत्यकर्दिषत
मध्यम
अत्यकर्दिष्ठाः
अत्यकर्दिषाथाम्
अत्यकर्दिढ्वम्
उत्तम
अत्यकर्दिषि
अत्यकर्दिष्वहि
अत्यकर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यकर्दिष्यत
अत्यकर्दिष्येताम्
अत्यकर्दिष्यन्त
मध्यम
अत्यकर्दिष्यथाः
अत्यकर्दिष्येथाम्
अत्यकर्दिष्यध्वम्
उत्तम
अत्यकर्दिष्ये
अत्यकर्दिष्यावहि
अत्यकर्दिष्यामहि