अति + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकङ्क्यते
अतिकङ्क्येते
अतिकङ्क्यन्ते
मध्यम
अतिकङ्क्यसे
अतिकङ्क्येथे
अतिकङ्क्यध्वे
उत्तम
अतिकङ्क्ये
अतिकङ्क्यावहे
अतिकङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिचकङ्के
अतिचकङ्काते
अतिचकङ्किरे
मध्यम
अतिचकङ्किषे
अतिचकङ्काथे
अतिचकङ्किध्वे
उत्तम
अतिचकङ्के
अतिचकङ्किवहे
अतिचकङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकङ्किता
अतिकङ्कितारौ
अतिकङ्कितारः
मध्यम
अतिकङ्कितासे
अतिकङ्कितासाथे
अतिकङ्किताध्वे
उत्तम
अतिकङ्किताहे
अतिकङ्कितास्वहे
अतिकङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकङ्किष्यते
अतिकङ्किष्येते
अतिकङ्किष्यन्ते
मध्यम
अतिकङ्किष्यसे
अतिकङ्किष्येथे
अतिकङ्किष्यध्वे
उत्तम
अतिकङ्किष्ये
अतिकङ्किष्यावहे
अतिकङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकङ्क्यताम्
अतिकङ्क्येताम्
अतिकङ्क्यन्ताम्
मध्यम
अतिकङ्क्यस्व
अतिकङ्क्येथाम्
अतिकङ्क्यध्वम्
उत्तम
अतिकङ्क्यै
अतिकङ्क्यावहै
अतिकङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यकङ्क्यत
अत्यकङ्क्येताम्
अत्यकङ्क्यन्त
मध्यम
अत्यकङ्क्यथाः
अत्यकङ्क्येथाम्
अत्यकङ्क्यध्वम्
उत्तम
अत्यकङ्क्ये
अत्यकङ्क्यावहि
अत्यकङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकङ्क्येत
अतिकङ्क्येयाताम्
अतिकङ्क्येरन्
मध्यम
अतिकङ्क्येथाः
अतिकङ्क्येयाथाम्
अतिकङ्क्येध्वम्
उत्तम
अतिकङ्क्येय
अतिकङ्क्येवहि
अतिकङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिकङ्किषीष्ट
अतिकङ्किषीयास्ताम्
अतिकङ्किषीरन्
मध्यम
अतिकङ्किषीष्ठाः
अतिकङ्किषीयास्थाम्
अतिकङ्किषीध्वम्
उत्तम
अतिकङ्किषीय
अतिकङ्किषीवहि
अतिकङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यकङ्कि
अत्यकङ्किषाताम्
अत्यकङ्किषत
मध्यम
अत्यकङ्किष्ठाः
अत्यकङ्किषाथाम्
अत्यकङ्किढ्वम्
उत्तम
अत्यकङ्किषि
अत्यकङ्किष्वहि
अत्यकङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यकङ्किष्यत
अत्यकङ्किष्येताम्
अत्यकङ्किष्यन्त
मध्यम
अत्यकङ्किष्यथाः
अत्यकङ्किष्येथाम्
अत्यकङ्किष्यध्वम्
उत्तम
अत्यकङ्किष्ये
अत्यकङ्किष्यावहि
अत्यकङ्किष्यामहि