अतिक्रान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतिक्रान्तः
अतिक्रान्तौ
अतिक्रान्ताः
सम्बोधन
अतिक्रान्त
अतिक्रान्तौ
अतिक्रान्ताः
द्वितीया
अतिक्रान्तम्
अतिक्रान्तौ
अतिक्रान्तान्
तृतीया
अतिक्रान्तेन
अतिक्रान्ताभ्याम्
अतिक्रान्तैः
चतुर्थी
अतिक्रान्ताय
अतिक्रान्ताभ्याम्
अतिक्रान्तेभ्यः
पञ्चमी
अतिक्रान्तात् / अतिक्रान्ताद्
अतिक्रान्ताभ्याम्
अतिक्रान्तेभ्यः
षष्ठी
अतिक्रान्तस्य
अतिक्रान्तयोः
अतिक्रान्तानाम्
सप्तमी
अतिक्रान्ते
अतिक्रान्तयोः
अतिक्रान्तेषु
 
एक
द्वि
बहु
प्रथमा
अतिक्रान्तः
अतिक्रान्तौ
अतिक्रान्ताः
सम्बोधन
अतिक्रान्त
अतिक्रान्तौ
अतिक्रान्ताः
द्वितीया
अतिक्रान्तम्
अतिक्रान्तौ
अतिक्रान्तान्
तृतीया
अतिक्रान्तेन
अतिक्रान्ताभ्याम्
अतिक्रान्तैः
चतुर्थी
अतिक्रान्ताय
अतिक्रान्ताभ्याम्
अतिक्रान्तेभ्यः
पञ्चमी
अतिक्रान्तात् / अतिक्रान्ताद्
अतिक्रान्ताभ्याम्
अतिक्रान्तेभ्यः
षष्ठी
अतिक्रान्तस्य
अतिक्रान्तयोः
अतिक्रान्तानाम्
सप्तमी
अतिक्रान्ते
अतिक्रान्तयोः
अतिक्रान्तेषु


अन्याः