अट्ट् धातुरूपाणि - अट्टँ अनादरे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अट्ट्यते
अट्ट्येते
अट्ट्यन्ते
मध्यम
अट्ट्यसे
अट्ट्येथे
अट्ट्यध्वे
उत्तम
अट्ट्ये
अट्ट्यावहे
अट्ट्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूवे / अट्टयांबभूवे / अट्टयामाहे
अट्टयाञ्चक्राते / अट्टयांचक्राते / अट्टयाम्बभूवाते / अट्टयांबभूवाते / अट्टयामासाते
अट्टयाञ्चक्रिरे / अट्टयांचक्रिरे / अट्टयाम्बभूविरे / अट्टयांबभूविरे / अट्टयामासिरे
मध्यम
अट्टयाञ्चकृषे / अट्टयांचकृषे / अट्टयाम्बभूविषे / अट्टयांबभूविषे / अट्टयामासिषे
अट्टयाञ्चक्राथे / अट्टयांचक्राथे / अट्टयाम्बभूवाथे / अट्टयांबभूवाथे / अट्टयामासाथे
अट्टयाञ्चकृढ्वे / अट्टयांचकृढ्वे / अट्टयाम्बभूविध्वे / अट्टयांबभूविध्वे / अट्टयाम्बभूविढ्वे / अट्टयांबभूविढ्वे / अट्टयामासिध्वे
उत्तम
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूवे / अट्टयांबभूवे / अट्टयामाहे
अट्टयाञ्चकृवहे / अट्टयांचकृवहे / अट्टयाम्बभूविवहे / अट्टयांबभूविवहे / अट्टयामासिवहे
अट्टयाञ्चकृमहे / अट्टयांचकृमहे / अट्टयाम्बभूविमहे / अट्टयांबभूविमहे / अट्टयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टिता / अट्टयिता
अट्टितारौ / अट्टयितारौ
अट्टितारः / अट्टयितारः
मध्यम
अट्टितासे / अट्टयितासे
अट्टितासाथे / अट्टयितासाथे
अट्टिताध्वे / अट्टयिताध्वे
उत्तम
अट्टिताहे / अट्टयिताहे
अट्टितास्वहे / अट्टयितास्वहे
अट्टितास्महे / अट्टयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टिष्यते / अट्टयिष्यते
अट्टिष्येते / अट्टयिष्येते
अट्टिष्यन्ते / अट्टयिष्यन्ते
मध्यम
अट्टिष्यसे / अट्टयिष्यसे
अट्टिष्येथे / अट्टयिष्येथे
अट्टिष्यध्वे / अट्टयिष्यध्वे
उत्तम
अट्टिष्ये / अट्टयिष्ये
अट्टिष्यावहे / अट्टयिष्यावहे
अट्टिष्यामहे / अट्टयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अट्ट्यताम्
अट्ट्येताम्
अट्ट्यन्ताम्
मध्यम
अट्ट्यस्व
अट्ट्येथाम्
अट्ट्यध्वम्
उत्तम
अट्ट्यै
अट्ट्यावहै
अट्ट्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आट्ट्यत
आट्ट्येताम्
आट्ट्यन्त
मध्यम
आट्ट्यथाः
आट्ट्येथाम्
आट्ट्यध्वम्
उत्तम
आट्ट्ये
आट्ट्यावहि
आट्ट्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अट्ट्येत
अट्ट्येयाताम्
अट्ट्येरन्
मध्यम
अट्ट्येथाः
अट्ट्येयाथाम्
अट्ट्येध्वम्
उत्तम
अट्ट्येय
अट्ट्येवहि
अट्ट्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टिषीष्ट / अट्टयिषीष्ट
अट्टिषीयास्ताम् / अट्टयिषीयास्ताम्
अट्टिषीरन् / अट्टयिषीरन्
मध्यम
अट्टिषीष्ठाः / अट्टयिषीष्ठाः
अट्टिषीयास्थाम् / अट्टयिषीयास्थाम्
अट्टिषीध्वम् / अट्टयिषीढ्वम् / अट्टयिषीध्वम्
उत्तम
अट्टिषीय / अट्टयिषीय
अट्टिषीवहि / अट्टयिषीवहि
अट्टिषीमहि / अट्टयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आट्टि
आट्टिषाताम् / आट्टयिषाताम्
आट्टिषत / आट्टयिषत
मध्यम
आट्टिष्ठाः / आट्टयिष्ठाः
आट्टिषाथाम् / आट्टयिषाथाम्
आट्टिढ्वम् / आट्टयिढ्वम् / आट्टयिध्वम्
उत्तम
आट्टिषि / आट्टयिषि
आट्टिष्वहि / आट्टयिष्वहि
आट्टिष्महि / आट्टयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आट्टिष्यत / आट्टयिष्यत
आट्टिष्येताम् / आट्टयिष्येताम्
आट्टिष्यन्त / आट्टयिष्यन्त
मध्यम
आट्टिष्यथाः / आट्टयिष्यथाः
आट्टिष्येथाम् / आट्टयिष्येथाम्
आट्टिष्यध्वम् / आट्टयिष्यध्वम्
उत्तम
आट्टिष्ये / आट्टयिष्ये
आट्टिष्यावहि / आट्टयिष्यावहि
आट्टिष्यामहि / आट्टयिष्यामहि