अञ्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चः
अञ्चौ
अञ्चाः
सम्बोधन
अञ्च
अञ्चौ
अञ्चाः
द्वितीया
अञ्चम्
अञ्चौ
अञ्चान्
तृतीया
अञ्चेन
अञ्चाभ्याम्
अञ्चैः
चतुर्थी
अञ्चाय
अञ्चाभ्याम्
अञ्चेभ्यः
पञ्चमी
अञ्चात् / अञ्चाद्
अञ्चाभ्याम्
अञ्चेभ्यः
षष्ठी
अञ्चस्य
अञ्चयोः
अञ्चानाम्
सप्तमी
अञ्चे
अञ्चयोः
अञ्चेषु
 
एक
द्वि
बहु
प्रथमा
अञ्चः
अञ्चौ
अञ्चाः
सम्बोधन
अञ्च
अञ्चौ
अञ्चाः
द्वितीया
अञ्चम्
अञ्चौ
अञ्चान्
तृतीया
अञ्चेन
अञ्चाभ्याम्
अञ्चैः
चतुर्थी
अञ्चाय
अञ्चाभ्याम्
अञ्चेभ्यः
पञ्चमी
अञ्चात् / अञ्चाद्
अञ्चाभ्याम्
अञ्चेभ्यः
षष्ठी
अञ्चस्य
अञ्चयोः
अञ्चानाम्
सप्तमी
अञ्चे
अञ्चयोः
अञ्चेषु


अन्याः