अङ्घितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्घितृ
अङ्घितृणी
अङ्घितॄणि
सम्बोधन
अङ्घितः / अङ्घितृ
अङ्घितृणी
अङ्घितॄणि
द्वितीया
अङ्घितृ
अङ्घितृणी
अङ्घितॄणि
तृतीया
अङ्घित्रा / अङ्घितृणा
अङ्घितृभ्याम्
अङ्घितृभिः
चतुर्थी
अङ्घित्रे / अङ्घितृणे
अङ्घितृभ्याम्
अङ्घितृभ्यः
पञ्चमी
अङ्घितुः / अङ्घितृणः
अङ्घितृभ्याम्
अङ्घितृभ्यः
षष्ठी
अङ्घितुः / अङ्घितृणः
अङ्घित्रोः / अङ्घितृणोः
अङ्घितॄणाम्
सप्तमी
अङ्घितरि / अङ्घितृणि
अङ्घित्रोः / अङ्घितृणोः
अङ्घितृषु
 
एक
द्वि
बहु
प्रथमा
अङ्घितृ
अङ्घितृणी
अङ्घितॄणि
सम्बोधन
अङ्घितः / अङ्घितृ
अङ्घितृणी
अङ्घितॄणि
द्वितीया
अङ्घितृ
अङ्घितृणी
अङ्घितॄणि
तृतीया
अङ्घित्रा / अङ्घितृणा
अङ्घितृभ्याम्
अङ्घितृभिः
चतुर्थी
अङ्घित्रे / अङ्घितृणे
अङ्घितृभ्याम्
अङ्घितृभ्यः
पञ्चमी
अङ्घितुः / अङ्घितृणः
अङ्घितृभ्याम्
अङ्घितृभ्यः
षष्ठी
अङ्घितुः / अङ्घितृणः
अङ्घित्रोः / अङ्घितृणोः
अङ्घितॄणाम्
सप्तमी
अङ्घितरि / अङ्घितृणि
अङ्घित्रोः / अङ्घितृणोः
अङ्घितृषु


अन्याः