अङ्गीकृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गीकृतः
अङ्गीकृतौ
अङ्गीकृताः
सम्बोधन
अङ्गीकृत
अङ्गीकृतौ
अङ्गीकृताः
द्वितीया
अङ्गीकृतम्
अङ्गीकृतौ
अङ्गीकृतान्
तृतीया
अङ्गीकृतेन
अङ्गीकृताभ्याम्
अङ्गीकृतैः
चतुर्थी
अङ्गीकृताय
अङ्गीकृताभ्याम्
अङ्गीकृतेभ्यः
पञ्चमी
अङ्गीकृतात् / अङ्गीकृताद्
अङ्गीकृताभ्याम्
अङ्गीकृतेभ्यः
षष्ठी
अङ्गीकृतस्य
अङ्गीकृतयोः
अङ्गीकृतानाम्
सप्तमी
अङ्गीकृते
अङ्गीकृतयोः
अङ्गीकृतेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गीकृतः
अङ्गीकृतौ
अङ्गीकृताः
सम्बोधन
अङ्गीकृत
अङ्गीकृतौ
अङ्गीकृताः
द्वितीया
अङ्गीकृतम्
अङ्गीकृतौ
अङ्गीकृतान्
तृतीया
अङ्गीकृतेन
अङ्गीकृताभ्याम्
अङ्गीकृतैः
चतुर्थी
अङ्गीकृताय
अङ्गीकृताभ्याम्
अङ्गीकृतेभ्यः
पञ्चमी
अङ्गीकृतात् / अङ्गीकृताद्
अङ्गीकृताभ्याम्
अङ्गीकृतेभ्यः
षष्ठी
अङ्गीकृतस्य
अङ्गीकृतयोः
अङ्गीकृतानाम्
सप्तमी
अङ्गीकृते
अङ्गीकृतयोः
अङ्गीकृतेषु


अन्याः