अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्क्यते
अन्क्येते
अन्क्यन्ते
मध्यम
अन्क्यसे
अन्क्येथे
अन्क्यध्वे
उत्तम
अन्क्ये
अन्क्यावहे
अन्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूवे / अन्कयांबभूवे / अन्कयामाहे / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूवे / अन्कांबभूवे / अन्कामाहे
अन्कयाञ्चक्राते / अन्कयांचक्राते / अन्कयाम्बभूवाते / अन्कयांबभूवाते / अन्कयामासाते / अन्काञ्चक्राते / अन्कांचक्राते / अन्काम्बभूवाते / अन्कांबभूवाते / अन्कामासाते
अन्कयाञ्चक्रिरे / अन्कयांचक्रिरे / अन्कयाम्बभूविरे / अन्कयांबभूविरे / अन्कयामासिरे / अन्काञ्चक्रिरे / अन्कांचक्रिरे / अन्काम्बभूविरे / अन्कांबभूविरे / अन्कामासिरे
मध्यम
अन्कयाञ्चकृषे / अन्कयांचकृषे / अन्कयाम्बभूविषे / अन्कयांबभूविषे / अन्कयामासिषे / अन्काञ्चकृषे / अन्कांचकृषे / अन्काम्बभूविषे / अन्कांबभूविषे / अन्कामासिषे
अन्कयाञ्चक्राथे / अन्कयांचक्राथे / अन्कयाम्बभूवाथे / अन्कयांबभूवाथे / अन्कयामासाथे / अन्काञ्चक्राथे / अन्कांचक्राथे / अन्काम्बभूवाथे / अन्कांबभूवाथे / अन्कामासाथे
अन्कयाञ्चकृढ्वे / अन्कयांचकृढ्वे / अन्कयाम्बभूविध्वे / अन्कयांबभूविध्वे / अन्कयाम्बभूविढ्वे / अन्कयांबभूविढ्वे / अन्कयामासिध्वे / अन्काञ्चकृढ्वे / अन्कांचकृढ्वे / अन्काम्बभूविध्वे / अन्कांबभूविध्वे / अन्काम्बभूविढ्वे / अन्कांबभूविढ्वे / अन्कामासिध्वे
उत्तम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूवे / अन्कयांबभूवे / अन्कयामाहे / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूवे / अन्कांबभूवे / अन्कामाहे
अन्कयाञ्चकृवहे / अन्कयांचकृवहे / अन्कयाम्बभूविवहे / अन्कयांबभूविवहे / अन्कयामासिवहे / अन्काञ्चकृवहे / अन्कांचकृवहे / अन्काम्बभूविवहे / अन्कांबभूविवहे / अन्कामासिवहे
अन्कयाञ्चकृमहे / अन्कयांचकृमहे / अन्कयाम्बभूविमहे / अन्कयांबभूविमहे / अन्कयामासिमहे / अन्काञ्चकृमहे / अन्कांचकृमहे / अन्काम्बभूविमहे / अन्कांबभूविमहे / अन्कामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्किता / अन्कयिता
अन्कितारौ / अन्कयितारौ
अन्कितारः / अन्कयितारः
मध्यम
अन्कितासे / अन्कयितासे
अन्कितासाथे / अन्कयितासाथे
अन्किताध्वे / अन्कयिताध्वे
उत्तम
अन्किताहे / अन्कयिताहे
अन्कितास्वहे / अन्कयितास्वहे
अन्कितास्महे / अन्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्किष्यते / अन्कयिष्यते
अन्किष्येते / अन्कयिष्येते
अन्किष्यन्ते / अन्कयिष्यन्ते
मध्यम
अन्किष्यसे / अन्कयिष्यसे
अन्किष्येथे / अन्कयिष्येथे
अन्किष्यध्वे / अन्कयिष्यध्वे
उत्तम
अन्किष्ये / अन्कयिष्ये
अन्किष्यावहे / अन्कयिष्यावहे
अन्किष्यामहे / अन्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्क्यताम्
अन्क्येताम्
अन्क्यन्ताम्
मध्यम
अन्क्यस्व
अन्क्येथाम्
अन्क्यध्वम्
उत्तम
अन्क्यै
अन्क्यावहै
अन्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्क्यत
आन्क्येताम्
आन्क्यन्त
मध्यम
आन्क्यथाः
आन्क्येथाम्
आन्क्यध्वम्
उत्तम
आन्क्ये
आन्क्यावहि
आन्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्क्येत
अन्क्येयाताम्
अन्क्येरन्
मध्यम
अन्क्येथाः
अन्क्येयाथाम्
अन्क्येध्वम्
उत्तम
अन्क्येय
अन्क्येवहि
अन्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्किषीष्ट / अन्कयिषीष्ट
अन्किषीयास्ताम् / अन्कयिषीयास्ताम्
अन्किषीरन् / अन्कयिषीरन्
मध्यम
अन्किषीष्ठाः / अन्कयिषीष्ठाः
अन्किषीयास्थाम् / अन्कयिषीयास्थाम्
अन्किषीध्वम् / अन्कयिषीढ्वम् / अन्कयिषीध्वम्
उत्तम
अन्किषीय / अन्कयिषीय
अन्किषीवहि / अन्कयिषीवहि
अन्किषीमहि / अन्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्कि
आन्किषाताम् / आन्कयिषाताम्
आन्किषत / आन्कयिषत
मध्यम
आन्किष्ठाः / आन्कयिष्ठाः
आन्किषाथाम् / आन्कयिषाथाम्
आन्किढ्वम् / आन्कयिढ्वम् / आन्कयिध्वम्
उत्तम
आन्किषि / आन्कयिषि
आन्किष्वहि / आन्कयिष्वहि
आन्किष्महि / आन्कयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्किष्यत / आन्कयिष्यत
आन्किष्येताम् / आन्कयिष्येताम्
आन्किष्यन्त / आन्कयिष्यन्त
मध्यम
आन्किष्यथाः / आन्कयिष्यथाः
आन्किष्येथाम् / आन्कयिष्येथाम्
आन्किष्यध्वम् / आन्कयिष्यध्वम्
उत्तम
आन्किष्ये / आन्कयिष्ये
आन्किष्यावहि / आन्कयिष्यावहि
आन्किष्यामहि / आन्कयिष्यामहि