अङ्क धातुरूपाणि - अङ्क पदे लक्षणे च - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयति / अन्कति
अन्कयतः / अन्कतः
अन्कयन्ति / अन्कन्ति
मध्यम
अन्कयसि / अन्कसि
अन्कयथः / अन्कथः
अन्कयथ / अन्कथ
उत्तम
अन्कयामि / अन्कामि
अन्कयावः / अन्कावः
अन्कयामः / अन्कामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयते / अन्कते
अन्कयेते / अन्केते
अन्कयन्ते / अन्कन्ते
मध्यम
अन्कयसे / अन्कसे
अन्कयेथे / अन्केथे
अन्कयध्वे / अन्कध्वे
उत्तम
अन्कये / अन्के
अन्कयावहे / अन्कावहे
अन्कयामहे / अन्कामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयाञ्चकार / अन्कयांचकार / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चकार / अन्कांचकार / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चक्रतुः / अन्कयांचक्रतुः / अन्कयाम्बभूवतुः / अन्कयांबभूवतुः / अन्कयामासतुः / अन्काञ्चक्रतुः / अन्कांचक्रतुः / अन्काम्बभूवतुः / अन्कांबभूवतुः / अन्कामासतुः
अन्कयाञ्चक्रुः / अन्कयांचक्रुः / अन्कयाम्बभूवुः / अन्कयांबभूवुः / अन्कयामासुः / अन्काञ्चक्रुः / अन्कांचक्रुः / अन्काम्बभूवुः / अन्कांबभूवुः / अन्कामासुः
मध्यम
अन्कयाञ्चकर्थ / अन्कयांचकर्थ / अन्कयाम्बभूविथ / अन्कयांबभूविथ / अन्कयामासिथ / अन्काञ्चकर्थ / अन्कांचकर्थ / अन्काम्बभूविथ / अन्कांबभूविथ / अन्कामासिथ
अन्कयाञ्चक्रथुः / अन्कयांचक्रथुः / अन्कयाम्बभूवथुः / अन्कयांबभूवथुः / अन्कयामासथुः / अन्काञ्चक्रथुः / अन्कांचक्रथुः / अन्काम्बभूवथुः / अन्कांबभूवथुः / अन्कामासथुः
अन्कयाञ्चक्र / अन्कयांचक्र / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्र / अन्कांचक्र / अन्काम्बभूव / अन्कांबभूव / अन्कामास
उत्तम
अन्कयाञ्चकर / अन्कयांचकर / अन्कयाञ्चकार / अन्कयांचकार / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चकर / अन्कांचकर / अन्काञ्चकार / अन्कांचकार / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चकृव / अन्कयांचकृव / अन्कयाम्बभूविव / अन्कयांबभूविव / अन्कयामासिव / अन्काञ्चकृव / अन्कांचकृव / अन्काम्बभूविव / अन्कांबभूविव / अन्कामासिव
अन्कयाञ्चकृम / अन्कयांचकृम / अन्कयाम्बभूविम / अन्कयांबभूविम / अन्कयामासिम / अन्काञ्चकृम / अन्कांचकृम / अन्काम्बभूविम / अन्कांबभूविम / अन्कामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चक्राते / अन्कयांचक्राते / अन्कयाम्बभूवतुः / अन्कयांबभूवतुः / अन्कयामासतुः / अन्काञ्चक्राते / अन्कांचक्राते / अन्काम्बभूवतुः / अन्कांबभूवतुः / अन्कामासतुः
अन्कयाञ्चक्रिरे / अन्कयांचक्रिरे / अन्कयाम्बभूवुः / अन्कयांबभूवुः / अन्कयामासुः / अन्काञ्चक्रिरे / अन्कांचक्रिरे / अन्काम्बभूवुः / अन्कांबभूवुः / अन्कामासुः
मध्यम
अन्कयाञ्चकृषे / अन्कयांचकृषे / अन्कयाम्बभूविथ / अन्कयांबभूविथ / अन्कयामासिथ / अन्काञ्चकृषे / अन्कांचकृषे / अन्काम्बभूविथ / अन्कांबभूविथ / अन्कामासिथ
अन्कयाञ्चक्राथे / अन्कयांचक्राथे / अन्कयाम्बभूवथुः / अन्कयांबभूवथुः / अन्कयामासथुः / अन्काञ्चक्राथे / अन्कांचक्राथे / अन्काम्बभूवथुः / अन्कांबभूवथुः / अन्कामासथुः
अन्कयाञ्चकृढ्वे / अन्कयांचकृढ्वे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चकृढ्वे / अन्कांचकृढ्वे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
उत्तम
अन्कयाञ्चक्रे / अन्कयांचक्रे / अन्कयाम्बभूव / अन्कयांबभूव / अन्कयामास / अन्काञ्चक्रे / अन्कांचक्रे / अन्काम्बभूव / अन्कांबभूव / अन्कामास
अन्कयाञ्चकृवहे / अन्कयांचकृवहे / अन्कयाम्बभूविव / अन्कयांबभूविव / अन्कयामासिव / अन्काञ्चकृवहे / अन्कांचकृवहे / अन्काम्बभूविव / अन्कांबभूविव / अन्कामासिव
अन्कयाञ्चकृमहे / अन्कयांचकृमहे / अन्कयाम्बभूविम / अन्कयांबभूविम / अन्कयामासिम / अन्काञ्चकृमहे / अन्कांचकृमहे / अन्काम्बभूविम / अन्कांबभूविम / अन्कामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिता / अन्किता
अन्कयितारौ / अन्कितारौ
अन्कयितारः / अन्कितारः
मध्यम
अन्कयितासि / अन्कितासि
अन्कयितास्थः / अन्कितास्थः
अन्कयितास्थ / अन्कितास्थ
उत्तम
अन्कयितास्मि / अन्कितास्मि
अन्कयितास्वः / अन्कितास्वः
अन्कयितास्मः / अन्कितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिता / अन्किता
अन्कयितारौ / अन्कितारौ
अन्कयितारः / अन्कितारः
मध्यम
अन्कयितासे / अन्कितासे
अन्कयितासाथे / अन्कितासाथे
अन्कयिताध्वे / अन्किताध्वे
उत्तम
अन्कयिताहे / अन्किताहे
अन्कयितास्वहे / अन्कितास्वहे
अन्कयितास्महे / अन्कितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिष्यति / अन्किष्यति
अन्कयिष्यतः / अन्किष्यतः
अन्कयिष्यन्ति / अन्किष्यन्ति
मध्यम
अन्कयिष्यसि / अन्किष्यसि
अन्कयिष्यथः / अन्किष्यथः
अन्कयिष्यथ / अन्किष्यथ
उत्तम
अन्कयिष्यामि / अन्किष्यामि
अन्कयिष्यावः / अन्किष्यावः
अन्कयिष्यामः / अन्किष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिष्यते / अन्किष्यते
अन्कयिष्येते / अन्किष्येते
अन्कयिष्यन्ते / अन्किष्यन्ते
मध्यम
अन्कयिष्यसे / अन्किष्यसे
अन्कयिष्येथे / अन्किष्येथे
अन्कयिष्यध्वे / अन्किष्यध्वे
उत्तम
अन्कयिष्ये / अन्किष्ये
अन्कयिष्यावहे / अन्किष्यावहे
अन्कयिष्यामहे / अन्किष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयतात् / अन्कयताद् / अन्कयतु / अन्कतात् / अन्कताद् / अन्कतु
अन्कयताम् / अन्कताम्
अन्कयन्तु / अन्कन्तु
मध्यम
अन्कयतात् / अन्कयताद् / अन्कय / अन्कतात् / अन्कताद् / अन्क
अन्कयतम् / अन्कतम्
अन्कयत / अन्कत
उत्तम
अन्कयानि / अन्कानि
अन्कयाव / अन्काव
अन्कयाम / अन्काम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयताम् / अन्कताम्
अन्कयेताम् / अन्केताम्
अन्कयन्ताम् / अन्कन्ताम्
मध्यम
अन्कयस्व / अन्कस्व
अन्कयेथाम् / अन्केथाम्
अन्कयध्वम् / अन्कध्वम्
उत्तम
अन्कयै / अन्कै
अन्कयावहै / अन्कावहै
अन्कयामहै / अन्कामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्कयत् / आन्कयद् / आन्कत् / आन्कद्
आन्कयताम् / आन्कताम्
आन्कयन् / आन्कन्
मध्यम
आन्कयः / आन्कः
आन्कयतम् / आन्कतम्
आन्कयत / आन्कत
उत्तम
आन्कयम् / आन्कम्
आन्कयाव / आन्काव
आन्कयाम / आन्काम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्कयत / आन्कत
आन्कयेताम् / आन्केताम्
आन्कयन्त / आन्कन्त
मध्यम
आन्कयथाः / आन्कथाः
आन्कयेथाम् / आन्केथाम्
आन्कयध्वम् / आन्कध्वम्
उत्तम
आन्कये / आन्के
आन्कयावहि / आन्कावहि
आन्कयामहि / आन्कामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयेत् / अन्कयेद् / अन्केत् / अन्केद्
अन्कयेताम् / अन्केताम्
अन्कयेयुः / अन्केयुः
मध्यम
अन्कयेः / अन्केः
अन्कयेतम् / अन्केतम्
अन्कयेत / अन्केत
उत्तम
अन्कयेयम् / अन्केयम्
अन्कयेव / अन्केव
अन्कयेम / अन्केम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयेत / अन्केत
अन्कयेयाताम् / अन्केयाताम्
अन्कयेरन् / अन्केरन्
मध्यम
अन्कयेथाः / अन्केथाः
अन्कयेयाथाम् / अन्केयाथाम्
अन्कयेध्वम् / अन्केध्वम्
उत्तम
अन्कयेय / अन्केय
अन्कयेवहि / अन्केवहि
अन्कयेमहि / अन्केमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्क्यात् / अन्क्याद्
अन्क्यास्ताम्
अन्क्यासुः
मध्यम
अन्क्याः
अन्क्यास्तम्
अन्क्यास्त
उत्तम
अन्क्यासम्
अन्क्यास्व
अन्क्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्कयिषीष्ट / अन्किषीष्ट
अन्कयिषीयास्ताम् / अन्किषीयास्ताम्
अन्कयिषीरन् / अन्किषीरन्
मध्यम
अन्कयिषीष्ठाः / अन्किषीष्ठाः
अन्कयिषीयास्थाम् / अन्किषीयास्थाम्
अन्कयिषीढ्वम् / अन्कयिषीध्वम् / अन्किषीध्वम्
उत्तम
अन्कयिषीय / अन्किषीय
अन्कयिषीवहि / अन्किषीवहि
अन्कयिषीमहि / अन्किषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चिकत् / आञ्चिकद् / आन्कीत् / आन्कीद्
आञ्चिकताम् / आन्किष्टाम्
आञ्चिकन् / आन्किषुः
मध्यम
आञ्चिकः / आन्कीः
आञ्चिकतम् / आन्किष्टम्
आञ्चिकत / आन्किष्ट
उत्तम
आञ्चिकम् / आन्किषम्
आञ्चिकाव / आन्किष्व
आञ्चिकाम / आन्किष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चिकत / आन्किष्ट
आञ्चिकेताम् / आन्किषाताम्
आञ्चिकन्त / आन्किषत
मध्यम
आञ्चिकथाः / आन्किष्ठाः
आञ्चिकेथाम् / आन्किषाथाम्
आञ्चिकध्वम् / आन्किढ्वम्
उत्तम
आञ्चिके / आन्किषि
आञ्चिकावहि / आन्किष्वहि
आञ्चिकामहि / आन्किष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्कयिष्यत् / आन्कयिष्यद् / आन्किष्यत् / आन्किष्यद्
आन्कयिष्यताम् / आन्किष्यताम्
आन्कयिष्यन् / आन्किष्यन्
मध्यम
आन्कयिष्यः / आन्किष्यः
आन्कयिष्यतम् / आन्किष्यतम्
आन्कयिष्यत / आन्किष्यत
उत्तम
आन्कयिष्यम् / आन्किष्यम्
आन्कयिष्याव / आन्किष्याव
आन्कयिष्याम / आन्किष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्कयिष्यत / आन्किष्यत
आन्कयिष्येताम् / आन्किष्येताम्
आन्कयिष्यन्त / आन्किष्यन्त
मध्यम
आन्कयिष्यथाः / आन्किष्यथाः
आन्कयिष्येथाम् / आन्किष्येथाम्
आन्कयिष्यध्वम् / आन्किष्यध्वम्
उत्तम
आन्कयिष्ये / आन्किष्ये
आन्कयिष्यावहि / आन्किष्यावहि
आन्कयिष्यामहि / आन्किष्यामहि