अगज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अगजः
अगजौ
अगजाः
सम्बोधन
अगज
अगजौ
अगजाः
द्वितीया
अगजम्
अगजौ
अगजान्
तृतीया
अगजेन
अगजाभ्याम्
अगजैः
चतुर्थी
अगजाय
अगजाभ्याम्
अगजेभ्यः
पञ्चमी
अगजात् / अगजाद्
अगजाभ्याम्
अगजेभ्यः
षष्ठी
अगजस्य
अगजयोः
अगजानाम्
सप्तमी
अगजे
अगजयोः
अगजेषु
 
एक
द्वि
बहु
प्रथमा
अगजः
अगजौ
अगजाः
सम्बोधन
अगज
अगजौ
अगजाः
द्वितीया
अगजम्
अगजौ
अगजान्
तृतीया
अगजेन
अगजाभ्याम्
अगजैः
चतुर्थी
अगजाय
अगजाभ्याम्
अगजेभ्यः
पञ्चमी
अगजात् / अगजाद्
अगजाभ्याम्
अगजेभ्यः
षष्ठी
अगजस्य
अगजयोः
अगजानाम्
सप्तमी
अगजे
अगजयोः
अगजेषु


अन्याः