अक्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अक्तवत् / अक्तवद्
अक्तवती
अक्तवन्ति
सम्बोधन
अक्तवत् / अक्तवद्
अक्तवती
अक्तवन्ति
द्वितीया
अक्तवत् / अक्तवद्
अक्तवती
अक्तवन्ति
तृतीया
अक्तवता
अक्तवद्भ्याम्
अक्तवद्भिः
चतुर्थी
अक्तवते
अक्तवद्भ्याम्
अक्तवद्भ्यः
पञ्चमी
अक्तवतः
अक्तवद्भ्याम्
अक्तवद्भ्यः
षष्ठी
अक्तवतः
अक्तवतोः
अक्तवताम्
सप्तमी
अक्तवति
अक्तवतोः
अक्तवत्सु
 
एक
द्वि
बहु
प्रथमा
अक्तवत् / अक्तवद्
अक्तवती
अक्तवन्ति
सम्बोधन
अक्तवत् / अक्तवद्
अक्तवती
अक्तवन्ति
द्वितीया
अक्तवत् / अक्तवद्
अक्तवती
अक्तवन्ति
तृतीया
अक्तवता
अक्तवद्भ्याम्
अक्तवद्भिः
चतुर्थी
अक्तवते
अक्तवद्भ्याम्
अक्तवद्भ्यः
पञ्चमी
अक्तवतः
अक्तवद्भ्याम्
अक्तवद्भ्यः
षष्ठी
अक्तवतः
अक्तवतोः
अक्तवताम्
सप्तमी
अक्तवति
अक्तवतोः
अक्तवत्सु


अन्याः