अकिंचनता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अकिंचनता
अकिंचनते
अकिंचनताः
सम्बोधन
अकिंचनते
अकिंचनते
अकिंचनताः
द्वितीया
अकिंचनताम्
अकिंचनते
अकिंचनताः
तृतीया
अकिंचनतया
अकिंचनताभ्याम्
अकिंचनताभिः
चतुर्थी
अकिंचनतायै
अकिंचनताभ्याम्
अकिंचनताभ्यः
पञ्चमी
अकिंचनतायाः
अकिंचनताभ्याम्
अकिंचनताभ्यः
षष्ठी
अकिंचनतायाः
अकिंचनतयोः
अकिंचनतानाम्
सप्तमी
अकिंचनतायाम्
अकिंचनतयोः
अकिंचनतासु
 
एक
द्वि
बहु
प्रथमा
अकिंचनता
अकिंचनते
अकिंचनताः
सम्बोधन
अकिंचनते
अकिंचनते
अकिंचनताः
द्वितीया
अकिंचनताम्
अकिंचनते
अकिंचनताः
तृतीया
अकिंचनतया
अकिंचनताभ्याम्
अकिंचनताभिः
चतुर्थी
अकिंचनतायै
अकिंचनताभ्याम्
अकिंचनताभ्यः
पञ्चमी
अकिंचनतायाः
अकिंचनताभ्याम्
अकिंचनताभ्यः
षष्ठी
अकिंचनतायाः
अकिंचनतयोः
अकिंचनतानाम्
सप्तमी
अकिंचनतायाम्
अकिंचनतयोः
अकिंचनतासु