अंहित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंहितम्
अंहिते
अंहितानि
सम्बोधन
अंहित
अंहिते
अंहितानि
द्वितीया
अंहितम्
अंहिते
अंहितानि
तृतीया
अंहितेन
अंहिताभ्याम्
अंहितैः
चतुर्थी
अंहिताय
अंहिताभ्याम्
अंहितेभ्यः
पञ्चमी
अंहितात् / अंहिताद्
अंहिताभ्याम्
अंहितेभ्यः
षष्ठी
अंहितस्य
अंहितयोः
अंहितानाम्
सप्तमी
अंहिते
अंहितयोः
अंहितेषु
 
एक
द्वि
बहु
प्रथमा
अंहितम्
अंहिते
अंहितानि
सम्बोधन
अंहित
अंहिते
अंहितानि
द्वितीया
अंहितम्
अंहिते
अंहितानि
तृतीया
अंहितेन
अंहिताभ्याम्
अंहितैः
चतुर्थी
अंहिताय
अंहिताभ्याम्
अंहितेभ्यः
पञ्चमी
अंहितात् / अंहिताद्
अंहिताभ्याम्
अंहितेभ्यः
षष्ठी
अंहितस्य
अंहितयोः
अंहितानाम्
सप्तमी
अंहिते
अंहितयोः
अंहितेषु


अन्याः