अंस धातुरूपाणि - अंस समाघाते - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्स्यते
अन्स्येते
अन्स्यन्ते
मध्यम
अन्स्यसे
अन्स्येथे
अन्स्यध्वे
उत्तम
अन्स्ये
अन्स्यावहे
अन्स्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सयाञ्चक्रे / अन्सयांचक्रे / अन्सयाम्बभूवे / अन्सयांबभूवे / अन्सयामाहे / अन्साञ्चक्रे / अन्सांचक्रे / अन्साम्बभूवे / अन्सांबभूवे / अन्सामाहे
अन्सयाञ्चक्राते / अन्सयांचक्राते / अन्सयाम्बभूवाते / अन्सयांबभूवाते / अन्सयामासाते / अन्साञ्चक्राते / अन्सांचक्राते / अन्साम्बभूवाते / अन्सांबभूवाते / अन्सामासाते
अन्सयाञ्चक्रिरे / अन्सयांचक्रिरे / अन्सयाम्बभूविरे / अन्सयांबभूविरे / अन्सयामासिरे / अन्साञ्चक्रिरे / अन्सांचक्रिरे / अन्साम्बभूविरे / अन्सांबभूविरे / अन्सामासिरे
मध्यम
अन्सयाञ्चकृषे / अन्सयांचकृषे / अन्सयाम्बभूविषे / अन्सयांबभूविषे / अन्सयामासिषे / अन्साञ्चकृषे / अन्सांचकृषे / अन्साम्बभूविषे / अन्सांबभूविषे / अन्सामासिषे
अन्सयाञ्चक्राथे / अन्सयांचक्राथे / अन्सयाम्बभूवाथे / अन्सयांबभूवाथे / अन्सयामासाथे / अन्साञ्चक्राथे / अन्सांचक्राथे / अन्साम्बभूवाथे / अन्सांबभूवाथे / अन्सामासाथे
अन्सयाञ्चकृढ्वे / अन्सयांचकृढ्वे / अन्सयाम्बभूविध्वे / अन्सयांबभूविध्वे / अन्सयाम्बभूविढ्वे / अन्सयांबभूविढ्वे / अन्सयामासिध्वे / अन्साञ्चकृढ्वे / अन्सांचकृढ्वे / अन्साम्बभूविध्वे / अन्सांबभूविध्वे / अन्साम्बभूविढ्वे / अन्सांबभूविढ्वे / अन्सामासिध्वे
उत्तम
अन्सयाञ्चक्रे / अन्सयांचक्रे / अन्सयाम्बभूवे / अन्सयांबभूवे / अन्सयामाहे / अन्साञ्चक्रे / अन्सांचक्रे / अन्साम्बभूवे / अन्सांबभूवे / अन्सामाहे
अन्सयाञ्चकृवहे / अन्सयांचकृवहे / अन्सयाम्बभूविवहे / अन्सयांबभूविवहे / अन्सयामासिवहे / अन्साञ्चकृवहे / अन्सांचकृवहे / अन्साम्बभूविवहे / अन्सांबभूविवहे / अन्सामासिवहे
अन्सयाञ्चकृमहे / अन्सयांचकृमहे / अन्सयाम्बभूविमहे / अन्सयांबभूविमहे / अन्सयामासिमहे / अन्साञ्चकृमहे / अन्सांचकृमहे / अन्साम्बभूविमहे / अन्सांबभूविमहे / अन्सामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सिता / अन्सयिता
अन्सितारौ / अन्सयितारौ
अन्सितारः / अन्सयितारः
मध्यम
अन्सितासे / अन्सयितासे
अन्सितासाथे / अन्सयितासाथे
अन्सिताध्वे / अन्सयिताध्वे
उत्तम
अन्सिताहे / अन्सयिताहे
अन्सितास्वहे / अन्सयितास्वहे
अन्सितास्महे / अन्सयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सिष्यते / अन्सयिष्यते
अन्सिष्येते / अन्सयिष्येते
अन्सिष्यन्ते / अन्सयिष्यन्ते
मध्यम
अन्सिष्यसे / अन्सयिष्यसे
अन्सिष्येथे / अन्सयिष्येथे
अन्सिष्यध्वे / अन्सयिष्यध्वे
उत्तम
अन्सिष्ये / अन्सयिष्ये
अन्सिष्यावहे / अन्सयिष्यावहे
अन्सिष्यामहे / अन्सयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्स्यताम्
अन्स्येताम्
अन्स्यन्ताम्
मध्यम
अन्स्यस्व
अन्स्येथाम्
अन्स्यध्वम्
उत्तम
अन्स्यै
अन्स्यावहै
अन्स्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्स्यत
आन्स्येताम्
आन्स्यन्त
मध्यम
आन्स्यथाः
आन्स्येथाम्
आन्स्यध्वम्
उत्तम
आन्स्ये
आन्स्यावहि
आन्स्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्स्येत
अन्स्येयाताम्
अन्स्येरन्
मध्यम
अन्स्येथाः
अन्स्येयाथाम्
अन्स्येध्वम्
उत्तम
अन्स्येय
अन्स्येवहि
अन्स्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्सिषीष्ट / अन्सयिषीष्ट
अन्सिषीयास्ताम् / अन्सयिषीयास्ताम्
अन्सिषीरन् / अन्सयिषीरन्
मध्यम
अन्सिषीष्ठाः / अन्सयिषीष्ठाः
अन्सिषीयास्थाम् / अन्सयिषीयास्थाम्
अन्सिषीध्वम् / अन्सयिषीढ्वम् / अन्सयिषीध्वम्
उत्तम
अन्सिषीय / अन्सयिषीय
अन्सिषीवहि / अन्सयिषीवहि
अन्सिषीमहि / अन्सयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्सि
आन्सिषाताम् / आन्सयिषाताम्
आन्सिषत / आन्सयिषत
मध्यम
आन्सिष्ठाः / आन्सयिष्ठाः
आन्सिषाथाम् / आन्सयिषाथाम्
आन्सिढ्वम् / आन्सयिढ्वम् / आन्सयिध्वम्
उत्तम
आन्सिषि / आन्सयिषि
आन्सिष्वहि / आन्सयिष्वहि
आन्सिष्महि / आन्सयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्सिष्यत / आन्सयिष्यत
आन्सिष्येताम् / आन्सयिष्येताम्
आन्सिष्यन्त / आन्सयिष्यन्त
मध्यम
आन्सिष्यथाः / आन्सयिष्यथाः
आन्सिष्येथाम् / आन्सयिष्येथाम्
आन्सिष्यध्वम् / आन्सयिष्यध्वम्
उत्तम
आन्सिष्ये / आन्सयिष्ये
आन्सिष्यावहि / आन्सयिष्यावहि
आन्सिष्यामहि / आन्सयिष्यामहि