अंस धातुरूपाणि - अंस समाघाते - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयति / अन्सति
अन्सयतः / अन्सतः
अन्सयन्ति / अन्सन्ति
मध्यम
अन्सयसि / अन्ससि
अन्सयथः / अन्सथः
अन्सयथ / अन्सथ
उत्तम
अन्सयामि / अन्सामि
अन्सयावः / अन्सावः
अन्सयामः / अन्सामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयते / अन्सते
अन्सयेते / अन्सेते
अन्सयन्ते / अन्सन्ते
मध्यम
अन्सयसे / अन्ससे
अन्सयेथे / अन्सेथे
अन्सयध्वे / अन्सध्वे
उत्तम
अन्सये / अन्से
अन्सयावहे / अन्सावहे
अन्सयामहे / अन्सामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयाञ्चकार / अन्सयांचकार / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चकार / अन्सांचकार / अन्साम्बभूव / अन्सांबभूव / अन्सामास
अन्सयाञ्चक्रतुः / अन्सयांचक्रतुः / अन्सयाम्बभूवतुः / अन्सयांबभूवतुः / अन्सयामासतुः / अन्साञ्चक्रतुः / अन्सांचक्रतुः / अन्साम्बभूवतुः / अन्सांबभूवतुः / अन्सामासतुः
अन्सयाञ्चक्रुः / अन्सयांचक्रुः / अन्सयाम्बभूवुः / अन्सयांबभूवुः / अन्सयामासुः / अन्साञ्चक्रुः / अन्सांचक्रुः / अन्साम्बभूवुः / अन्सांबभूवुः / अन्सामासुः
मध्यम
अन्सयाञ्चकर्थ / अन्सयांचकर्थ / अन्सयाम्बभूविथ / अन्सयांबभूविथ / अन्सयामासिथ / अन्साञ्चकर्थ / अन्सांचकर्थ / अन्साम्बभूविथ / अन्सांबभूविथ / अन्सामासिथ
अन्सयाञ्चक्रथुः / अन्सयांचक्रथुः / अन्सयाम्बभूवथुः / अन्सयांबभूवथुः / अन्सयामासथुः / अन्साञ्चक्रथुः / अन्सांचक्रथुः / अन्साम्बभूवथुः / अन्सांबभूवथुः / अन्सामासथुः
अन्सयाञ्चक्र / अन्सयांचक्र / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चक्र / अन्सांचक्र / अन्साम्बभूव / अन्सांबभूव / अन्सामास
उत्तम
अन्सयाञ्चकर / अन्सयांचकर / अन्सयाञ्चकार / अन्सयांचकार / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चकर / अन्सांचकर / अन्साञ्चकार / अन्सांचकार / अन्साम्बभूव / अन्सांबभूव / अन्सामास
अन्सयाञ्चकृव / अन्सयांचकृव / अन्सयाम्बभूविव / अन्सयांबभूविव / अन्सयामासिव / अन्साञ्चकृव / अन्सांचकृव / अन्साम्बभूविव / अन्सांबभूविव / अन्सामासिव
अन्सयाञ्चकृम / अन्सयांचकृम / अन्सयाम्बभूविम / अन्सयांबभूविम / अन्सयामासिम / अन्साञ्चकृम / अन्सांचकृम / अन्साम्बभूविम / अन्सांबभूविम / अन्सामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयाञ्चक्रे / अन्सयांचक्रे / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चक्रे / अन्सांचक्रे / अन्साम्बभूव / अन्सांबभूव / अन्सामास
अन्सयाञ्चक्राते / अन्सयांचक्राते / अन्सयाम्बभूवतुः / अन्सयांबभूवतुः / अन्सयामासतुः / अन्साञ्चक्राते / अन्सांचक्राते / अन्साम्बभूवतुः / अन्सांबभूवतुः / अन्सामासतुः
अन्सयाञ्चक्रिरे / अन्सयांचक्रिरे / अन्सयाम्बभूवुः / अन्सयांबभूवुः / अन्सयामासुः / अन्साञ्चक्रिरे / अन्सांचक्रिरे / अन्साम्बभूवुः / अन्सांबभूवुः / अन्सामासुः
मध्यम
अन्सयाञ्चकृषे / अन्सयांचकृषे / अन्सयाम्बभूविथ / अन्सयांबभूविथ / अन्सयामासिथ / अन्साञ्चकृषे / अन्सांचकृषे / अन्साम्बभूविथ / अन्सांबभूविथ / अन्सामासिथ
अन्सयाञ्चक्राथे / अन्सयांचक्राथे / अन्सयाम्बभूवथुः / अन्सयांबभूवथुः / अन्सयामासथुः / अन्साञ्चक्राथे / अन्सांचक्राथे / अन्साम्बभूवथुः / अन्सांबभूवथुः / अन्सामासथुः
अन्सयाञ्चकृढ्वे / अन्सयांचकृढ्वे / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चकृढ्वे / अन्सांचकृढ्वे / अन्साम्बभूव / अन्सांबभूव / अन्सामास
उत्तम
अन्सयाञ्चक्रे / अन्सयांचक्रे / अन्सयाम्बभूव / अन्सयांबभूव / अन्सयामास / अन्साञ्चक्रे / अन्सांचक्रे / अन्साम्बभूव / अन्सांबभूव / अन्सामास
अन्सयाञ्चकृवहे / अन्सयांचकृवहे / अन्सयाम्बभूविव / अन्सयांबभूविव / अन्सयामासिव / अन्साञ्चकृवहे / अन्सांचकृवहे / अन्साम्बभूविव / अन्सांबभूविव / अन्सामासिव
अन्सयाञ्चकृमहे / अन्सयांचकृमहे / अन्सयाम्बभूविम / अन्सयांबभूविम / अन्सयामासिम / अन्साञ्चकृमहे / अन्सांचकृमहे / अन्साम्बभूविम / अन्सांबभूविम / अन्सामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयिता / अन्सिता
अन्सयितारौ / अन्सितारौ
अन्सयितारः / अन्सितारः
मध्यम
अन्सयितासि / अन्सितासि
अन्सयितास्थः / अन्सितास्थः
अन्सयितास्थ / अन्सितास्थ
उत्तम
अन्सयितास्मि / अन्सितास्मि
अन्सयितास्वः / अन्सितास्वः
अन्सयितास्मः / अन्सितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयिता / अन्सिता
अन्सयितारौ / अन्सितारौ
अन्सयितारः / अन्सितारः
मध्यम
अन्सयितासे / अन्सितासे
अन्सयितासाथे / अन्सितासाथे
अन्सयिताध्वे / अन्सिताध्वे
उत्तम
अन्सयिताहे / अन्सिताहे
अन्सयितास्वहे / अन्सितास्वहे
अन्सयितास्महे / अन्सितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयिष्यति / अन्सिष्यति
अन्सयिष्यतः / अन्सिष्यतः
अन्सयिष्यन्ति / अन्सिष्यन्ति
मध्यम
अन्सयिष्यसि / अन्सिष्यसि
अन्सयिष्यथः / अन्सिष्यथः
अन्सयिष्यथ / अन्सिष्यथ
उत्तम
अन्सयिष्यामि / अन्सिष्यामि
अन्सयिष्यावः / अन्सिष्यावः
अन्सयिष्यामः / अन्सिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयिष्यते / अन्सिष्यते
अन्सयिष्येते / अन्सिष्येते
अन्सयिष्यन्ते / अन्सिष्यन्ते
मध्यम
अन्सयिष्यसे / अन्सिष्यसे
अन्सयिष्येथे / अन्सिष्येथे
अन्सयिष्यध्वे / अन्सिष्यध्वे
उत्तम
अन्सयिष्ये / अन्सिष्ये
अन्सयिष्यावहे / अन्सिष्यावहे
अन्सयिष्यामहे / अन्सिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयतात् / अन्सयताद् / अन्सयतु / अन्सतात् / अन्सताद् / अन्सतु
अन्सयताम् / अन्सताम्
अन्सयन्तु / अन्सन्तु
मध्यम
अन्सयतात् / अन्सयताद् / अन्सय / अन्सतात् / अन्सताद् / अन्स
अन्सयतम् / अन्सतम्
अन्सयत / अन्सत
उत्तम
अन्सयानि / अन्सानि
अन्सयाव / अन्साव
अन्सयाम / अन्साम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयताम् / अन्सताम्
अन्सयेताम् / अन्सेताम्
अन्सयन्ताम् / अन्सन्ताम्
मध्यम
अन्सयस्व / अन्सस्व
अन्सयेथाम् / अन्सेथाम्
अन्सयध्वम् / अन्सध्वम्
उत्तम
अन्सयै / अन्सै
अन्सयावहै / अन्सावहै
अन्सयामहै / अन्सामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्सयत् / आन्सयद् / आन्सत् / आन्सद्
आन्सयताम् / आन्सताम्
आन्सयन् / आन्सन्
मध्यम
आन्सयः / आन्सः
आन्सयतम् / आन्सतम्
आन्सयत / आन्सत
उत्तम
आन्सयम् / आन्सम्
आन्सयाव / आन्साव
आन्सयाम / आन्साम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्सयत / आन्सत
आन्सयेताम् / आन्सेताम्
आन्सयन्त / आन्सन्त
मध्यम
आन्सयथाः / आन्सथाः
आन्सयेथाम् / आन्सेथाम्
आन्सयध्वम् / आन्सध्वम्
उत्तम
आन्सये / आन्से
आन्सयावहि / आन्सावहि
आन्सयामहि / आन्सामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयेत् / अन्सयेद् / अन्सेत् / अन्सेद्
अन्सयेताम् / अन्सेताम्
अन्सयेयुः / अन्सेयुः
मध्यम
अन्सयेः / अन्सेः
अन्सयेतम् / अन्सेतम्
अन्सयेत / अन्सेत
उत्तम
अन्सयेयम् / अन्सेयम्
अन्सयेव / अन्सेव
अन्सयेम / अन्सेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयेत / अन्सेत
अन्सयेयाताम् / अन्सेयाताम्
अन्सयेरन् / अन्सेरन्
मध्यम
अन्सयेथाः / अन्सेथाः
अन्सयेयाथाम् / अन्सेयाथाम्
अन्सयेध्वम् / अन्सेध्वम्
उत्तम
अन्सयेय / अन्सेय
अन्सयेवहि / अन्सेवहि
अन्सयेमहि / अन्सेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्स्यात् / अन्स्याद्
अन्स्यास्ताम्
अन्स्यासुः
मध्यम
अन्स्याः
अन्स्यास्तम्
अन्स्यास्त
उत्तम
अन्स्यासम्
अन्स्यास्व
अन्स्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्सयिषीष्ट / अन्सिषीष्ट
अन्सयिषीयास्ताम् / अन्सिषीयास्ताम्
अन्सयिषीरन् / अन्सिषीरन्
मध्यम
अन्सयिषीष्ठाः / अन्सिषीष्ठाः
अन्सयिषीयास्थाम् / अन्सिषीयास्थाम्
अन्सयिषीढ्वम् / अन्सयिषीध्वम् / अन्सिषीध्वम्
उत्तम
अन्सयिषीय / अन्सिषीय
अन्सयिषीवहि / अन्सिषीवहि
अन्सयिषीमहि / अन्सिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आंसिसत् / आंसिसद् / आन्सीत् / आन्सीद्
आंसिसताम् / आन्सिष्टाम्
आंसिसन् / आन्सिषुः
मध्यम
आंसिसः / आन्सीः
आंसिसतम् / आन्सिष्टम्
आंसिसत / आन्सिष्ट
उत्तम
आंसिसम् / आन्सिषम्
आंसिसाव / आन्सिष्व
आंसिसाम / आन्सिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आंसिसत / आन्सिष्ट
आंसिसेताम् / आन्सिषाताम्
आंसिसन्त / आन्सिषत
मध्यम
आंसिसथाः / आन्सिष्ठाः
आंसिसेथाम् / आन्सिषाथाम्
आंसिसध्वम् / आन्सिढ्वम्
उत्तम
आंसिसे / आन्सिषि
आंसिसावहि / आन्सिष्वहि
आंसिसामहि / आन्सिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्सयिष्यत् / आन्सयिष्यद् / आन्सिष्यत् / आन्सिष्यद्
आन्सयिष्यताम् / आन्सिष्यताम्
आन्सयिष्यन् / आन्सिष्यन्
मध्यम
आन्सयिष्यः / आन्सिष्यः
आन्सयिष्यतम् / आन्सिष्यतम्
आन्सयिष्यत / आन्सिष्यत
उत्तम
आन्सयिष्यम् / आन्सिष्यम्
आन्सयिष्याव / आन्सिष्याव
आन्सयिष्याम / आन्सिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्सयिष्यत / आन्सिष्यत
आन्सयिष्येताम् / आन्सिष्येताम्
आन्सयिष्यन्त / आन्सिष्यन्त
मध्यम
आन्सयिष्यथाः / आन्सिष्यथाः
आन्सयिष्येथाम् / आन्सिष्येथाम्
आन्सयिष्यध्वम् / आन्सिष्यध्वम्
उत्तम
आन्सयिष्ये / आन्सिष्ये
आन्सयिष्यावहि / आन्सिष्यावहि
आन्सयिष्यामहि / आन्सिष्यामहि