मूषक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
मूषकः
मूषकौ
मूषकाः
संबोधन
मूषक
मूषकौ
मूषकाः
द्वितीया
मूषकम्
मूषकौ
मूषकान्
तृतीया
मूषकेण
मूषकाभ्याम्
मूषकैः
चतुर्थी
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
पञ्चमी
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
षष्ठी
मूषकस्य
मूषकयोः
मूषकाणाम्
सप्तमी
मूषके
मूषकयोः
मूषकेषु
एक
द्वि
बहु
प्रथमा
मूषकः
मूषकौ
मूषकाः
सम्बोधन
मूषक
मूषकौ
मूषकाः
द्वितीया
मूषकम्
मूषकौ
मूषकान्
तृतीया
मूषकेण
मूषकाभ्याम्
मूषकैः
चतुर्थी
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
पञ्चमी
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
षष्ठी
मूषकस्य
मूषकयोः
मूषकाणाम्
सप्तमी
मूषके
मूषकयोः
मूषकेषु
अन्य