संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
मूषक - अकारांत पुलिंग
मूषकौ
सम्बोधन द्विवचनम्
मूषकान्
द्वितीया बहुवचनम्
मूषकेभ्यः
पञ्चमी बहुवचनम्
मूषकयोः
सप्तमी द्विवचनम्
मूषकाभ्याम्
चतुर्थी द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
मूषकः
मूषकौ
मूषकाः
सम्बोधन
मूषक
मूषकौ
मूषकाः
द्वितीया
मूषकम्
मूषकौ
मूषकान्
तृतीया
मूषकेण
मूषकाभ्याम्
मूषकैः
चतुर्थी
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
पञ्चमी
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
षष्ठी
मूषकस्य
मूषकयोः
मूषकाणाम्
सप्तमी
मूषके
मूषकयोः
मूषकेषु