संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
मूषक - अकारांत पुलिंग
मूषकेभ्यः
पञ्चमी बहुवचनम्
मूषकाय
चतुर्थी एकवचनम्
मूषकात्
पञ्चमी एकवचनम्
मूषकाभ्याम्
तृतीया द्विवचनम्
मूषकस्य
षष्ठी एकवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
मूषकः
मूषकौ
मूषकाः
सम्बोधन
मूषक
मूषकौ
मूषकाः
द्वितीया
मूषकम्
मूषकौ
मूषकान्
तृतीया
मूषकेण
मूषकाभ्याम्
मूषकैः
चतुर्थी
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
पञ्चमी
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
षष्ठी
मूषकस्य
मूषकयोः
मूषकाणाम्
सप्तमी
मूषके
मूषकयोः
मूषकेषु