संस्कृत संधि अभ्यास - सही या गलत बताएं

सही या गलत बताएं


एक + ओषधिः = एकौषधिः
सदा + एव = सदैव
परा + ओहति = परौहति
मातृ + उपदेशः = मात्रुपदेशः
प्र + एषते = प्रेषते