संस्कृत सर्वनाम अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
लिंग
स्त्रीलिंग
विभक्ति
चतुर्थी
वचन
द्विवचन
प्रातिपदिक
एतद्
उत्तर
एताभ्याम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एषा
एते
एताः
द्वितीया
एनाम् / एताम्
एने / एते
एनाः / एताः
तृतीया
एनया / एतया
एताभ्याम्
एताभिः
चतुर्थी
एतस्यै
एताभ्याम्
एताभ्यः
पञ्चमी
एतस्याः
एताभ्याम्
एताभ्यः
षष्ठी
एतस्याः
एनयोः / एतयोः
एतासाम्
सप्तमी
एतस्याम्
एनयोः / एतयोः
एतासु