संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

मन्त्र् - मत्रिँ गुप्तपरिभाषणे चुरादिः + शानच् (स्त्री) = मन्त्रयमाणा
दय् - दयँ दानगतिरक्षणहिंसा... भ्वादिः + क्त (स्त्री) = दयितव्यम्
पीड् - पीडँ अवगाहने चुरादिः + ण्वुल् (स्त्री) = पीडा
ऊह् - ऊहँ वितर्के भ्वादिः + क्त (स्त्री) = ऊहिता
अङ्क् - अकिँ लक्षणे भ्वादिः + ल्युट् = अङ्कनम्