संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं
सही या गलत बताएं
मन्त्र् - मत्रिँ गुप्तपरिभाषणे चुरादिः + शानच् (स्त्री) = मन्त्रयमाणा
True
दय् - दयँ दानगतिरक्षणहिंसा... भ्वादिः + क्त (स्त्री) = दयितव्यम्
False
पीड् - पीडँ अवगाहने चुरादिः + ण्वुल् (स्त्री) = पीडा
False
ऊह् - ऊहँ वितर्के भ्वादिः + क्त (स्त्री) = ऊहिता
True
अङ्क् - अकिँ लक्षणे भ्वादिः + ल्युट् = अङ्कनम्
True