सुप् प्रत्यय - सूची


 
एकवचन
द्विवचन
बहुवचन
प्रथमा
 सुँ (स्)
 
 जस् (अस्)
संबोधन
 सुँ (स्)
 
 जस् (अस्)
द्वितीया
 अम्
 औट् (औ)
 शस् (अस्)
तृतीया
 टा (आ)
 भ्याम्
 भिस्
चतुर्थी
 ङे (ए)
 भ्याम्
 भ्यस्
पञ्चमी
 ङसिँ (अस्)
 भ्याम्
 भ्यस्
षष्ठी
 ङस् (अस्)
 ओस्
 आम्
सप्तमी
 ङि (इ)
 ओस्
 सुप् (सु)
प्रथमा  एकवचन
 सुँ (स्)
प्रथमा  द्विवचन
 
प्रथमा  बहुवचन
 जस् (अस्)
संबोधन  एकवचन
 सुँ (स्)
संबोधन  द्विवचन
 
संबोधन  बहुवचन
 जस् (अस्)
द्वितीया  एकवचन
 अम्
द्वितीया  द्विवचन
 औट् (औ)
द्वितीया  बहुवचन
 शस् (अस्)
तृतीया  एकवचन
 टा (आ)
तृतीया  द्विवचन
 भ्याम्
तृतीया  बहुवचन
 भिस्
चतुर्थी  एकवचन
 ङे (ए)
चतुर्थी  द्विवचन
 भ्याम्
चतुर्थी  बहुवचन
 भ्यस्
पञ्चमी  एकवचन
 ङसिँ (अस्)
पञ्चमी  द्विवचन
 भ्याम्
पञ्चमी  बहुवचन
 भ्यस्
षष्ठी  एकवचन
 ङस् (अस्)
षष्ठी  द्विवचन
 ओस्
षष्ठी  बहुवचन
 आम्
सप्तमी  एकवचन
 ङि (इ)
सप्तमी  द्विवचन
 ओस्
सप्तमी  बहुवचन
 सुप् (सु)