मूषक शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
मूषकम्
मूषके
मूषकाणि
संबोधन
मूषक
मूषके
मूषकाणि
द्वितीया
मूषकम्
मूषके
मूषकाणि
तृतीया
मूषकेण
मूषकाभ्याम्
मूषकैः
चतुर्थी
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
पञ्चमी
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
षष्ठी
मूषकस्य
मूषकयोः
मूषकाणाम्
सप्तमी
मूषके
मूषकयोः
मूषकेषु
 
एक
द्वि
बहु
प्रथमा
मूषकम्
मूषके
मूषकाणि
सम्बोधन
मूषक
मूषके
मूषकाणि
द्वितीया
मूषकम्
मूषके
मूषकाणि
तृतीया
मूषकेण
मूषकाभ्याम्
मूषकैः
चतुर्थी
मूषकाय
मूषकाभ्याम्
मूषकेभ्यः
पञ्चमी
मूषकात् / मूषकाद्
मूषकाभ्याम्
मूषकेभ्यः
षष्ठी
मूषकस्य
मूषकयोः
मूषकाणाम्
सप्तमी
मूषके
मूषकयोः
मूषकेषु


अन्य