नन्द् + यङ् + सन् + णिच् धातु रूप - विधिलिङ् लकार

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
नानन्द्येषयेत् / नानन्द्येषयेद्
नानन्द्येषयेताम्
नानन्द्येषयेयुः
मध्यम
नानन्द्येषयेः
नानन्द्येषयेतम्
नानन्द्येषयेत
उत्तम
नानन्द्येषयेयम्
नानन्द्येषयेव
नानन्द्येषयेम
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
नानन्द्येषयेत
नानन्द्येषयेयाताम्
नानन्द्येषयेरन्
मध्यम
नानन्द्येषयेथाः
नानन्द्येषयेयाथाम्
नानन्द्येषयेध्वम्
उत्तम
नानन्द्येषयेय
नानन्द्येषयेवहि
नानन्द्येषयेमहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
नानन्द्येष्येत
नानन्द्येष्येयाताम्
नानन्द्येष्येरन्
मध्यम
नानन्द्येष्येथाः
नानन्द्येष्येयाथाम्
नानन्द्येष्येध्वम्
उत्तम
नानन्द्येष्येय
नानन्द्येष्येवहि
नानन्द्येष्येमहि
 


सनादि प्रत्यय

उपसर्ग