नन्द् + यङ् + णिच् + सन् धातु रूप - विधिलिङ् लकार

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
नानन्द्ययिषेत् / नानन्द्ययिषेद्
नानन्द्ययिषेताम्
नानन्द्ययिषेयुः
मध्यम
नानन्द्ययिषेः
नानन्द्ययिषेतम्
नानन्द्ययिषेत
उत्तम
नानन्द्ययिषेयम्
नानन्द्ययिषेव
नानन्द्ययिषेम
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
नानन्द्ययिषेत
नानन्द्ययिषेयाताम्
नानन्द्ययिषेरन्
मध्यम
नानन्द्ययिषेथाः
नानन्द्ययिषेयाथाम्
नानन्द्ययिषेध्वम्
उत्तम
नानन्द्ययिषेय
नानन्द्ययिषेवहि
नानन्द्ययिषेमहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
नानन्द्ययिष्येत
नानन्द्ययिष्येयाताम्
नानन्द्ययिष्येरन्
मध्यम
नानन्द्ययिष्येथाः
नानन्द्ययिष्येयाथाम्
नानन्द्ययिष्येध्वम्
उत्तम
नानन्द्ययिष्येय
नानन्द्ययिष्येवहि
नानन्द्ययिष्येमहि
 


सनादि प्रत्यय

उपसर्ग