नन्द् + यङ् + सन् + णिच् धातु रूप - लिट् लकार

टुनदिँ समृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
नानन्द्येषयाञ्चकार / नानन्द्येषयांचकार / नानन्द्येषयाम्बभूव / नानन्द्येषयांबभूव / नानन्द्येषयामास
नानन्द्येषयाञ्चक्रतुः / नानन्द्येषयांचक्रतुः / नानन्द्येषयाम्बभूवतुः / नानन्द्येषयांबभूवतुः / नानन्द्येषयामासतुः
नानन्द्येषयाञ्चक्रुः / नानन्द्येषयांचक्रुः / नानन्द्येषयाम्बभूवुः / नानन्द्येषयांबभूवुः / नानन्द्येषयामासुः
मध्यम
नानन्द्येषयाञ्चकर्थ / नानन्द्येषयांचकर्थ / नानन्द्येषयाम्बभूविथ / नानन्द्येषयांबभूविथ / नानन्द्येषयामासिथ
नानन्द्येषयाञ्चक्रथुः / नानन्द्येषयांचक्रथुः / नानन्द्येषयाम्बभूवथुः / नानन्द्येषयांबभूवथुः / नानन्द्येषयामासथुः
नानन्द्येषयाञ्चक्र / नानन्द्येषयांचक्र / नानन्द्येषयाम्बभूव / नानन्द्येषयांबभूव / नानन्द्येषयामास
उत्तम
नानन्द्येषयाञ्चकर / नानन्द्येषयांचकर / नानन्द्येषयाञ्चकार / नानन्द्येषयांचकार / नानन्द्येषयाम्बभूव / नानन्द्येषयांबभूव / नानन्द्येषयामास
नानन्द्येषयाञ्चकृव / नानन्द्येषयांचकृव / नानन्द्येषयाम्बभूविव / नानन्द्येषयांबभूविव / नानन्द्येषयामासिव
नानन्द्येषयाञ्चकृम / नानन्द्येषयांचकृम / नानन्द्येषयाम्बभूविम / नानन्द्येषयांबभूविम / नानन्द्येषयामासिम
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
नानन्द्येषयाञ्चक्रे / नानन्द्येषयांचक्रे / नानन्द्येषयाम्बभूव / नानन्द्येषयांबभूव / नानन्द्येषयामास
नानन्द्येषयाञ्चक्राते / नानन्द्येषयांचक्राते / नानन्द्येषयाम्बभूवतुः / नानन्द्येषयांबभूवतुः / नानन्द्येषयामासतुः
नानन्द्येषयाञ्चक्रिरे / नानन्द्येषयांचक्रिरे / नानन्द्येषयाम्बभूवुः / नानन्द्येषयांबभूवुः / नानन्द्येषयामासुः
मध्यम
नानन्द्येषयाञ्चकृषे / नानन्द्येषयांचकृषे / नानन्द्येषयाम्बभूविथ / नानन्द्येषयांबभूविथ / नानन्द्येषयामासिथ
नानन्द्येषयाञ्चक्राथे / नानन्द्येषयांचक्राथे / नानन्द्येषयाम्बभूवथुः / नानन्द्येषयांबभूवथुः / नानन्द्येषयामासथुः
नानन्द्येषयाञ्चकृढ्वे / नानन्द्येषयांचकृढ्वे / नानन्द्येषयाम्बभूव / नानन्द्येषयांबभूव / नानन्द्येषयामास
उत्तम
नानन्द्येषयाञ्चक्रे / नानन्द्येषयांचक्रे / नानन्द्येषयाम्बभूव / नानन्द्येषयांबभूव / नानन्द्येषयामास
नानन्द्येषयाञ्चकृवहे / नानन्द्येषयांचकृवहे / नानन्द्येषयाम्बभूविव / नानन्द्येषयांबभूविव / नानन्द्येषयामासिव
नानन्द्येषयाञ्चकृमहे / नानन्द्येषयांचकृमहे / नानन्द्येषयाम्बभूविम / नानन्द्येषयांबभूविम / नानन्द्येषयामासिम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
नानन्द्येषयाञ्चक्रे / नानन्द्येषयांचक्रे / नानन्द्येषयाम्बभूवे / नानन्द्येषयांबभूवे / नानन्द्येषयामाहे
नानन्द्येषयाञ्चक्राते / नानन्द्येषयांचक्राते / नानन्द्येषयाम्बभूवाते / नानन्द्येषयांबभूवाते / नानन्द्येषयामासाते
नानन्द्येषयाञ्चक्रिरे / नानन्द्येषयांचक्रिरे / नानन्द्येषयाम्बभूविरे / नानन्द्येषयांबभूविरे / नानन्द्येषयामासिरे
मध्यम
नानन्द्येषयाञ्चकृषे / नानन्द्येषयांचकृषे / नानन्द्येषयाम्बभूविषे / नानन्द्येषयांबभूविषे / नानन्द्येषयामासिषे
नानन्द्येषयाञ्चक्राथे / नानन्द्येषयांचक्राथे / नानन्द्येषयाम्बभूवाथे / नानन्द्येषयांबभूवाथे / नानन्द्येषयामासाथे
नानन्द्येषयाञ्चकृढ्वे / नानन्द्येषयांचकृढ्वे / नानन्द्येषयाम्बभूविध्वे / नानन्द्येषयांबभूविध्वे / नानन्द्येषयाम्बभूविढ्वे / नानन्द्येषयांबभूविढ्वे / नानन्द्येषयामासिध्वे
उत्तम
नानन्द्येषयाञ्चक्रे / नानन्द्येषयांचक्रे / नानन्द्येषयाम्बभूवे / नानन्द्येषयांबभूवे / नानन्द्येषयामाहे
नानन्द्येषयाञ्चकृवहे / नानन्द्येषयांचकृवहे / नानन्द्येषयाम्बभूविवहे / नानन्द्येषयांबभूविवहे / नानन्द्येषयामासिवहे
नानन्द्येषयाञ्चकृमहे / नानन्द्येषयांचकृमहे / नानन्द्येषयाम्बभूविमहे / नानन्द्येषयांबभूविमहे / नानन्द्येषयामासिमहे
 


सनादि प्रत्यय

उपसर्ग