नन्द् + यङ् + णिच् + सन् + णिच् धातु रूप - लिट् लकार
टुनदिँ समृद्धौ - भ्वादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
नानन्द्ययिषयाञ्चकार / नानन्द्ययिषयांचकार / नानन्द्ययिषयाम्बभूव / नानन्द्ययिषयांबभूव / नानन्द्ययिषयामास
नानन्द्ययिषयाञ्चक्रतुः / नानन्द्ययिषयांचक्रतुः / नानन्द्ययिषयाम्बभूवतुः / नानन्द्ययिषयांबभूवतुः / नानन्द्ययिषयामासतुः
नानन्द्ययिषयाञ्चक्रुः / नानन्द्ययिषयांचक्रुः / नानन्द्ययिषयाम्बभूवुः / नानन्द्ययिषयांबभूवुः / नानन्द्ययिषयामासुः
मध्यम
नानन्द्ययिषयाञ्चकर्थ / नानन्द्ययिषयांचकर्थ / नानन्द्ययिषयाम्बभूविथ / नानन्द्ययिषयांबभूविथ / नानन्द्ययिषयामासिथ
नानन्द्ययिषयाञ्चक्रथुः / नानन्द्ययिषयांचक्रथुः / नानन्द्ययिषयाम्बभूवथुः / नानन्द्ययिषयांबभूवथुः / नानन्द्ययिषयामासथुः
नानन्द्ययिषयाञ्चक्र / नानन्द्ययिषयांचक्र / नानन्द्ययिषयाम्बभूव / नानन्द्ययिषयांबभूव / नानन्द्ययिषयामास
उत्तम
नानन्द्ययिषयाञ्चकर / नानन्द्ययिषयांचकर / नानन्द्ययिषयाञ्चकार / नानन्द्ययिषयांचकार / नानन्द्ययिषयाम्बभूव / नानन्द्ययिषयांबभूव / नानन्द्ययिषयामास
नानन्द्ययिषयाञ्चकृव / नानन्द्ययिषयांचकृव / नानन्द्ययिषयाम्बभूविव / नानन्द्ययिषयांबभूविव / नानन्द्ययिषयामासिव
नानन्द्ययिषयाञ्चकृम / नानन्द्ययिषयांचकृम / नानन्द्ययिषयाम्बभूविम / नानन्द्ययिषयांबभूविम / नानन्द्ययिषयामासिम
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
नानन्द्ययिषयाञ्चक्रे / नानन्द्ययिषयांचक्रे / नानन्द्ययिषयाम्बभूव / नानन्द्ययिषयांबभूव / नानन्द्ययिषयामास
नानन्द्ययिषयाञ्चक्राते / नानन्द्ययिषयांचक्राते / नानन्द्ययिषयाम्बभूवतुः / नानन्द्ययिषयांबभूवतुः / नानन्द्ययिषयामासतुः
नानन्द्ययिषयाञ्चक्रिरे / नानन्द्ययिषयांचक्रिरे / नानन्द्ययिषयाम्बभूवुः / नानन्द्ययिषयांबभूवुः / नानन्द्ययिषयामासुः
मध्यम
नानन्द्ययिषयाञ्चकृषे / नानन्द्ययिषयांचकृषे / नानन्द्ययिषयाम्बभूविथ / नानन्द्ययिषयांबभूविथ / नानन्द्ययिषयामासिथ
नानन्द्ययिषयाञ्चक्राथे / नानन्द्ययिषयांचक्राथे / नानन्द्ययिषयाम्बभूवथुः / नानन्द्ययिषयांबभूवथुः / नानन्द्ययिषयामासथुः
नानन्द्ययिषयाञ्चकृढ्वे / नानन्द्ययिषयांचकृढ्वे / नानन्द्ययिषयाम्बभूव / नानन्द्ययिषयांबभूव / नानन्द्ययिषयामास
उत्तम
नानन्द्ययिषयाञ्चक्रे / नानन्द्ययिषयांचक्रे / नानन्द्ययिषयाम्बभूव / नानन्द्ययिषयांबभूव / नानन्द्ययिषयामास
नानन्द्ययिषयाञ्चकृवहे / नानन्द्ययिषयांचकृवहे / नानन्द्ययिषयाम्बभूविव / नानन्द्ययिषयांबभूविव / नानन्द्ययिषयामासिव
नानन्द्ययिषयाञ्चकृमहे / नानन्द्ययिषयांचकृमहे / नानन्द्ययिषयाम्बभूविम / नानन्द्ययिषयांबभूविम / नानन्द्ययिषयामासिम
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
नानन्द्ययिषयाञ्चक्रे / नानन्द्ययिषयांचक्रे / नानन्द्ययिषयाम्बभूवे / नानन्द्ययिषयांबभूवे / नानन्द्ययिषयामाहे
नानन्द्ययिषयाञ्चक्राते / नानन्द्ययिषयांचक्राते / नानन्द्ययिषयाम्बभूवाते / नानन्द्ययिषयांबभूवाते / नानन्द्ययिषयामासाते
नानन्द्ययिषयाञ्चक्रिरे / नानन्द्ययिषयांचक्रिरे / नानन्द्ययिषयाम्बभूविरे / नानन्द्ययिषयांबभूविरे / नानन्द्ययिषयामासिरे
मध्यम
नानन्द्ययिषयाञ्चकृषे / नानन्द्ययिषयांचकृषे / नानन्द्ययिषयाम्बभूविषे / नानन्द्ययिषयांबभूविषे / नानन्द्ययिषयामासिषे
नानन्द्ययिषयाञ्चक्राथे / नानन्द्ययिषयांचक्राथे / नानन्द्ययिषयाम्बभूवाथे / नानन्द्ययिषयांबभूवाथे / नानन्द्ययिषयामासाथे
नानन्द्ययिषयाञ्चकृढ्वे / नानन्द्ययिषयांचकृढ्वे / नानन्द्ययिषयाम्बभूविध्वे / नानन्द्ययिषयांबभूविध्वे / नानन्द्ययिषयाम्बभूविढ्वे / नानन्द्ययिषयांबभूविढ्वे / नानन्द्ययिषयामासिध्वे
उत्तम
नानन्द्ययिषयाञ्चक्रे / नानन्द्ययिषयांचक्रे / नानन्द्ययिषयाम्बभूवे / नानन्द्ययिषयांबभूवे / नानन्द्ययिषयामाहे
नानन्द्ययिषयाञ्चकृवहे / नानन्द्ययिषयांचकृवहे / नानन्द्ययिषयाम्बभूविवहे / नानन्द्ययिषयांबभूविवहे / नानन्द्ययिषयामासिवहे
नानन्द्ययिषयाञ्चकृमहे / नानन्द्ययिषयांचकृमहे / नानन्द्ययिषयाम्बभूविमहे / नानन्द्ययिषयांबभूविमहे / नानन्द्ययिषयामासिमहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग