दद् + यङ् + णिच् + सन् धातु रूप - ददँ दाने - भ्वादिः - लङ् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
अदादद्ययिषत् / अदादद्ययिषद्
अदादद्ययिषताम्
अदादद्ययिषन्
मध्यम
अदादद्ययिषः
अदादद्ययिषतम्
अदादद्ययिषत
उत्तम
अदादद्ययिषम्
अदादद्ययिषाव
अदादद्ययिषाम
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अदादद्ययिषत
अदादद्ययिषेताम्
अदादद्ययिषन्त
मध्यम
अदादद्ययिषथाः
अदादद्ययिषेथाम्
अदादद्ययिषध्वम्
उत्तम
अदादद्ययिषे
अदादद्ययिषावहि
अदादद्ययिषामहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अदादद्ययिष्यत
अदादद्ययिष्येताम्
अदादद्ययिष्यन्त
मध्यम
अदादद्ययिष्यथाः
अदादद्ययिष्येथाम्
अदादद्ययिष्यध्वम्
उत्तम
अदादद्ययिष्ये
अदादद्ययिष्यावहि
अदादद्ययिष्यामहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग