दद् + णिच् + सन् धातु रूप - ददँ दाने - भ्वादिः - लङ् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
अदिदादयिषत् / अदिदादयिषद्
अदिदादयिषताम्
अदिदादयिषन्
मध्यम
अदिदादयिषः
अदिदादयिषतम्
अदिदादयिषत
उत्तम
अदिदादयिषम्
अदिदादयिषाव
अदिदादयिषाम
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अदिदादयिषत
अदिदादयिषेताम्
अदिदादयिषन्त
मध्यम
अदिदादयिषथाः
अदिदादयिषेथाम्
अदिदादयिषध्वम्
उत्तम
अदिदादयिषे
अदिदादयिषावहि
अदिदादयिषामहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अदिदादयिष्यत
अदिदादयिष्येताम्
अदिदादयिष्यन्त
मध्यम
अदिदादयिष्यथाः
अदिदादयिष्येथाम्
अदिदादयिष्यध्वम्
उत्तम
अदिदादयिष्ये
अदिदादयिष्यावहि
अदिदादयिष्यामहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग