कृदन्त - गद् + यङ् + णिच् + सन् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
जागद्ययिषणम्
अनीयर्
जागद्ययिषणीयः - जागद्ययिषणीया
ण्वुल्
जागद्ययिषकः - जागद्ययिषिका
तुमुँन्
जागद्ययिषयितुम्
तव्य
जागद्ययिषयितव्यः - जागद्ययिषयितव्या
तृच्
जागद्ययिषयिता - जागद्ययिषयित्री
क्त्वा
जागद्ययिषयित्वा
क्तवतुँ
जागद्ययिषितवान् - जागद्ययिषितवती
क्त
जागद्ययिषितः - जागद्ययिषिता
शतृँ
जागद्ययिषयन् - जागद्ययिषयन्ती
शानच्
जागद्ययिषयमाणः - जागद्ययिषयमाणा
यत्
जागद्ययिष्यः - जागद्ययिष्या
अच्
जागद्ययिषः - जागद्ययिषा
घञ्
जागद्ययिषः
जागद्ययिषा


सनादि प्रत्यय

उपसर्ग