कृदन्त - गद् + यङ् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
जागदनम्
अनीयर्
जागदनीयः - जागदनीया
ण्वुल्
जागदकः - जागदिका
तुमुँन्
जागद्ययितुम्
तव्य
जागद्ययितव्यः - जागद्ययितव्या
तृच्
जागद्ययिता - जागद्ययित्री
क्त्वा
जागद्ययित्वा
क्तवतुँ
जागद्यितवान् - जागद्यितवती
क्त
जागद्यितः - जागद्यिता
शतृँ
जागद्ययन् - जागद्ययन्ती
शानच्
जागद्ययमानः - जागद्ययमाना
यत्
जागद्यः - जागद्या
अच्
जागदः - जागदा
जागदा


सनादि प्रत्यय

उपसर्ग