वैमन शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैमनः
वैमनौ
वैमनाः
संबोधन
वैमन
वैमनौ
वैमनाः
द्वितीया
वैमनम्
वैमनौ
वैमनान्
तृतीया
वैमनेन
वैमनाभ्याम्
वैमनैः
चतुर्थी
वैमनाय
वैमनाभ्याम्
वैमनेभ्यः
पञ्चमी
वैमनात् / वैमनाद्
वैमनाभ्याम्
वैमनेभ्यः
षष्ठी
वैमनस्य
वैमनयोः
वैमनानाम्
सप्तमी
वैमने
वैमनयोः
वैमनेषु
एक
द्वि
बहु
प्रथमा
वैमनः
वैमनौ
वैमनाः
सम्बोधन
वैमन
वैमनौ
वैमनाः
द्वितीया
वैमनम्
वैमनौ
वैमनान्
तृतीया
वैमनेन
वैमनाभ्याम्
वैमनैः
चतुर्थी
वैमनाय
वैमनाभ्याम्
वैमनेभ्यः
पञ्चमी
वैमनात् / वैमनाद्
वैमनाभ्याम्
वैमनेभ्यः
षष्ठी
वैमनस्य
वैमनयोः
वैमनानाम्
सप्तमी
वैमने
वैमनयोः
वैमनेषु
अन्य