संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
वैमन - अकारांत पुलिंग
वैमनाद्
पञ्चमी एकवचनम्
वैमनेन
तृतीया एकवचनम्
वैमनाभ्याम्
चतुर्थी द्विवचनम्
वैमनाय
चतुर्थी एकवचनम्
वैमनौ
द्वितीया द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैमनः
वैमनौ
वैमनाः
सम्बोधन
वैमन
वैमनौ
वैमनाः
द्वितीया
वैमनम्
वैमनौ
वैमनान्
तृतीया
वैमनेन
वैमनाभ्याम्
वैमनैः
चतुर्थी
वैमनाय
वैमनाभ्याम्
वैमनेभ्यः
पञ्चमी
वैमनात् / वैमनाद्
वैमनाभ्याम्
वैमनेभ्यः
षष्ठी
वैमनस्य
वैमनयोः
वैमनानाम्
सप्तमी
वैमने
वैमनयोः
वैमनेषु