युक्ता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
युक्ता
युक्ते
युक्ताः
ಸಂಬೋಧನ
युक्ते
युक्ते
युक्ताः
ದ್ವಿತೀಯಾ
युक्ताम्
युक्ते
युक्ताः
ತೃತೀಯಾ
युक्तया
युक्ताभ्याम्
युक्ताभिः
ಚತುರ್ಥೀ
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
ಪಂಚಮೀ
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ಷಷ್ಠೀ
युक्तायाः
युक्तयोः
युक्तानाम्
ಸಪ್ತಮೀ
युक्तायाम्
युक्तयोः
युक्तासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
युक्ता
युक्ते
युक्ताः
ಸಂಬೋಧನ
युक्ते
युक्ते
युक्ताः
ದ್ವಿತೀಯಾ
युक्ताम्
युक्ते
युक्ताः
ತೃತೀಯಾ
युक्तया
युक्ताभ्याम्
युक्ताभिः
ಚತುರ್ಥೀ
युक्तायै
युक्ताभ्याम्
युक्ताभ्यः
ಪಂಚಮೀ
युक्तायाः
युक्ताभ्याम्
युक्ताभ्यः
ಷಷ್ಠೀ
युक्तायाः
युक्तयोः
युक्तानाम्
ಸಪ್ತಮೀ
युक्तायाम्
युक्तयोः
युक्तासु


ಇತರರು