युक्त ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
युक्तम्
युक्ते
युक्तानि
ಸಂಬೋಧನ
युक्त
युक्ते
युक्तानि
ದ್ವಿತೀಯಾ
युक्तम्
युक्ते
युक्तानि
ತೃತೀಯಾ
युक्तेन
युक्ताभ्याम्
युक्तैः
ಚತುರ್ಥೀ
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
ಪಂಚಮೀ
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
ಷಷ್ಠೀ
युक्तस्य
युक्तयोः
युक्तानाम्
ಸಪ್ತಮೀ
युक्ते
युक्तयोः
युक्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
युक्तम्
युक्ते
युक्तानि
ಸಂಬೋಧನ
युक्त
युक्ते
युक्तानि
ದ್ವಿತೀಯಾ
युक्तम्
युक्ते
युक्तानि
ತೃತೀಯಾ
युक्तेन
युक्ताभ्याम्
युक्तैः
ಚತುರ್ಥೀ
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
ಪಂಚಮೀ
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
ಷಷ್ಠೀ
युक्तस्य
युक्तयोः
युक्तानाम्
ಸಪ್ತಮೀ
युक्ते
युक्तयोः
युक्तेषु


ಇತರರು