ಸಂಸ್ಕೃತ ಕೃತ ಪ್ರತ್ಯಯ ಚಟುವಟಿಕೆಗಳು - ಸರಿ ಅಥವಾ ತಪ್ಪು
ಸರಿ ಅಥವಾ ತಪ್ಪು
हेष् - हेषृँ अव्यक्ते शब्दे भ्वादिः + अनीयर् (स्त्री) = हेषणीया
True
तन् - तनुँ विस्तारे तनादिः + क्तवतुँ (नपुं) = ततिः
False
वस् - वसँ आच्छादने अदादिः + क्तिन् = वस्तिः
True
सह् - षहँ मर्षणे भ्वादिः + तव्य (स्त्री) = सोढवती
False
चि - चिञ् चयने स्वादिः + घञ् = कायः
True