ಸಂಸ್ಕೃತ ನಾಮಪದ ಚಟುವಟಿಕೆಗಳು - ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
अभिविश्रुत - अकारान्त ಪುಲ್ಲಿಂಗ
अभिविश्रुतेभ्यः
चतुर्थी बहुवचनम्
अभिविश्रुतेषु
सप्तमी बहुवचनम्
अभिविश्रुतौ
सम्बोधन द्विवचनम्
अभिविश्रुतयोः
षष्ठी द्विवचनम्
अभिविश्रुताय
चतुर्थी एकवचनम्
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ಸಂಬೋಧನ
ದ್ವಿತೀಯಾ
ತೃತೀಯಾ
ಚತುರ್ಥೀ
ಪಂಚಮೀ
ಷಷ್ಠೀ
ಸಪ್ತಮೀ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अभिविश्रुतः
अभिविश्रुतौ
अभिविश्रुताः
ಸಂಬೋಧನ
अभिविश्रुत
अभिविश्रुतौ
अभिविश्रुताः
ದ್ವಿತೀಯಾ
अभिविश्रुतम्
अभिविश्रुतौ
अभिविश्रुतान्
ತೃತೀಯಾ
अभिविश्रुतेन
अभिविश्रुताभ्याम्
अभिविश्रुतैः
ಚತುರ್ಥೀ
अभिविश्रुताय
अभिविश्रुताभ्याम्
अभिविश्रुतेभ्यः
ಪಂಚಮೀ
अभिविश्रुतात् / अभिविश्रुताद्
अभिविश्रुताभ्याम्
अभिविश्रुतेभ्यः
ಷಷ್ಠೀ
अभिविश्रुतस्य
अभिविश्रुतयोः
अभिविश्रुतानाम्
ಸಪ್ತಮೀ
अभिविश्रुते
अभिविश्रुतयोः
अभिविश्रुतेषु