युक्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
युक्तः
युक्तौ
युक्ताः
ಸಂಬೋಧನ
युक्त
युक्तौ
युक्ताः
ದ್ವಿತೀಯಾ
युक्तम्
युक्तौ
युक्तान्
ತೃತೀಯಾ
युक्तेन
युक्ताभ्याम्
युक्तैः
ಚತುರ್ಥೀ
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
ಪಂಚಮೀ
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
ಷಷ್ಠೀ
युक्तस्य
युक्तयोः
युक्तानाम्
ಸಪ್ತಮೀ
युक्ते
युक्तयोः
युक्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
युक्तः
युक्तौ
युक्ताः
ಸಂಬೋಧನ
युक्त
युक्तौ
युक्ताः
ದ್ವಿತೀಯಾ
युक्तम्
युक्तौ
युक्तान्
ತೃತೀಯಾ
युक्तेन
युक्ताभ्याम्
युक्तैः
ಚತುರ್ಥೀ
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
ಪಂಚಮೀ
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
ಷಷ್ಠೀ
युक्तस्य
युक्तयोः
युक्तानाम्
ಸಪ್ತಮೀ
युक्ते
युक्तयोः
युक्तेषु


ಇತರರು