माननीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
माननीयः
माननीयौ
माननीयाः
ಸಂಬೋಧನ
माननीय
माननीयौ
माननीयाः
ದ್ವಿತೀಯಾ
माननीयम्
माननीयौ
माननीयान्
ತೃತೀಯಾ
माननीयेन
माननीयाभ्याम्
माननीयैः
ಚತುರ್ಥೀ
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
ಪಂಚಮೀ
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
ಷಷ್ಠೀ
माननीयस्य
माननीययोः
माननीयानाम्
ಸಪ್ತಮೀ
माननीये
माननीययोः
माननीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
माननीयः
माननीयौ
माननीयाः
ಸಂಬೋಧನ
माननीय
माननीयौ
माननीयाः
ದ್ವಿತೀಯಾ
माननीयम्
माननीयौ
माननीयान्
ತೃತೀಯಾ
माननीयेन
माननीयाभ्याम्
माननीयैः
ಚತುರ್ಥೀ
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
ಪಂಚಮೀ
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
ಷಷ್ಠೀ
माननीयस्य
माननीययोः
माननीयानाम्
ಸಪ್ತಮೀ
माननीये
माननीययोः
माननीयेषु


ಇತರರು