माननीया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
माननीया
माननीये
माननीयाः
ಸಂಬೋಧನ
माननीये
माननीये
माननीयाः
ದ್ವಿತೀಯಾ
माननीयाम्
माननीये
माननीयाः
ತೃತೀಯಾ
माननीयया
माननीयाभ्याम्
माननीयाभिः
ಚತುರ್ಥೀ
माननीयायै
माननीयाभ्याम्
माननीयाभ्यः
ಪಂಚಮೀ
माननीयायाः
माननीयाभ्याम्
माननीयाभ्यः
ಷಷ್ಠೀ
माननीयायाः
माननीययोः
माननीयानाम्
ಸಪ್ತಮೀ
माननीयायाम्
माननीययोः
माननीयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
माननीया
माननीये
माननीयाः
ಸಂಬೋಧನ
माननीये
माननीये
माननीयाः
ದ್ವಿತೀಯಾ
माननीयाम्
माननीये
माननीयाः
ತೃತೀಯಾ
माननीयया
माननीयाभ्याम्
माननीयाभिः
ಚತುರ್ಥೀ
माननीयायै
माननीयाभ्याम्
माननीयाभ्यः
ಪಂಚಮೀ
माननीयायाः
माननीयाभ्याम्
माननीयाभ्यः
ಷಷ್ಠೀ
माननीयायाः
माननीययोः
माननीयानाम्
ಸಪ್ತಮೀ
माननीयायाम्
माननीययोः
माननीयासु


ಇತರರು