माननीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
माननीयम्
माननीये
माननीयानि
ಸಂಬೋಧನ
माननीय
माननीये
माननीयानि
ದ್ವಿತೀಯಾ
माननीयम्
माननीये
माननीयानि
ತೃತೀಯಾ
माननीयेन
माननीयाभ्याम्
माननीयैः
ಚತುರ್ಥೀ
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
ಪಂಚಮೀ
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
ಷಷ್ಠೀ
माननीयस्य
माननीययोः
माननीयानाम्
ಸಪ್ತಮೀ
माननीये
माननीययोः
माननीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
माननीयम्
माननीये
माननीयानि
ಸಂಬೋಧನ
माननीय
माननीये
माननीयानि
ದ್ವಿತೀಯಾ
माननीयम्
माननीये
माननीयानि
ತೃತೀಯಾ
माननीयेन
माननीयाभ्याम्
माननीयैः
ಚತುರ್ಥೀ
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
ಪಂಚಮೀ
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
ಷಷ್ಠೀ
माननीयस्य
माननीययोः
माननीयानाम्
ಸಪ್ತಮೀ
माननीये
माननीययोः
माननीयेषु


ಇತರರು