पाणिन शब्द रूप
(नपुंसकलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
पाणिनम्
पाणिने
पाणिनानि
संबोधन
पाणिन
पाणिने
पाणिनानि
द्वितीया
पाणिनम्
पाणिने
पाणिनानि
तृतीया
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
चतुर्थी
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
पञ्चमी
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
षष्ठी
पाणिनस्य
पाणिनयोः
पाणिनानाम्
सप्तमी
पाणिने
पाणिनयोः
पाणिनेषु
एक
द्वि
बहु
प्रथमा
पाणिनम्
पाणिने
पाणिनानि
सम्बोधन
पाणिन
पाणिने
पाणिनानि
द्वितीया
पाणिनम्
पाणिने
पाणिनानि
तृतीया
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
चतुर्थी
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
पञ्चमी
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
षष्ठी
पाणिनस्य
पाणिनयोः
पाणिनानाम्
सप्तमी
पाणिने
पाणिनयोः
पाणिनेषु
अन्य