संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
पाणिन - अकारांत नपुंसकलिंग
पाणिनाद्
पञ्चमी एकवचनम्
पाणिनयोः
सप्तमी द्विवचनम्
पाणिनानि
प्रथमा बहुवचनम्
पाणिनेषु
सप्तमी बहुवचनम्
पाणिने
सम्बोधन द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
पाणिनम्
पाणिने
पाणिनानि
सम्बोधन
पाणिन
पाणिने
पाणिनानि
द्वितीया
पाणिनम्
पाणिने
पाणिनानि
तृतीया
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
चतुर्थी
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
पञ्चमी
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
षष्ठी
पाणिनस्य
पाणिनयोः
पाणिनानाम्
सप्तमी
पाणिने
पाणिनयोः
पाणिनेषु