दान ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दानम्
दाने
दानानि
ಸಂಬೋಧನ
दान
दाने
दानानि
ದ್ವಿತೀಯಾ
दानम्
दाने
दानानि
ತೃತೀಯಾ
दानेन
दानाभ्याम्
दानैः
ಚತುರ್ಥೀ
दानाय
दानाभ्याम्
दानेभ्यः
ಪಂಚಮೀ
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
ಷಷ್ಠೀ
दानस्य
दानयोः
दानानाम्
ಸಪ್ತಮೀ
दाने
दानयोः
दानेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दानम्
दाने
दानानि
ಸಂಬೋಧನ
दान
दाने
दानानि
ದ್ವಿತೀಯಾ
दानम्
दाने
दानानि
ತೃತೀಯಾ
दानेन
दानाभ्याम्
दानैः
ಚತುರ್ಥೀ
दानाय
दानाभ्याम्
दानेभ्यः
ಪಂಚಮೀ
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
ಷಷ್ಠೀ
दानस्य
दानयोः
दानानाम्
ಸಪ್ತಮೀ
दाने
दानयोः
दानेषु
ಇತರರು