दान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दानः
दानौ
दानाः
ಸಂಬೋಧನ
दान
दानौ
दानाः
ದ್ವಿತೀಯಾ
दानम्
दानौ
दानान्
ತೃತೀಯಾ
दानेन
दानाभ्याम्
दानैः
ಚತುರ್ಥೀ
दानाय
दानाभ्याम्
दानेभ्यः
ಪಂಚಮೀ
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
ಷಷ್ಠೀ
दानस्य
दानयोः
दानानाम्
ಸಪ್ತಮೀ
दाने
दानयोः
दानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दानः
दानौ
दानाः
ಸಂಬೋಧನ
दान
दानौ
दानाः
ದ್ವಿತೀಯಾ
दानम्
दानौ
दानान्
ತೃತೀಯಾ
दानेन
दानाभ्याम्
दानैः
ಚತುರ್ಥೀ
दानाय
दानाभ्याम्
दानेभ्यः
ಪಂಚಮೀ
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
ಷಷ್ಠೀ
दानस्य
दानयोः
दानानाम्
ಸಪ್ತಮೀ
दाने
दानयोः
दानेषु


ಇತರರು