दाना ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दाना
दाने
दानाः
ಸಂಬೋಧನ
दाने
दाने
दानाः
ದ್ವಿತೀಯಾ
दानाम्
दाने
दानाः
ತೃತೀಯಾ
दानया
दानाभ्याम्
दानाभिः
ಚತುರ್ಥೀ
दानायै
दानाभ्याम्
दानाभ्यः
ಪಂಚಮೀ
दानायाः
दानाभ्याम्
दानाभ्यः
ಷಷ್ಠೀ
दानायाः
दानयोः
दानानाम्
ಸಪ್ತಮೀ
दानायाम्
दानयोः
दानासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दाना
दाने
दानाः
ಸಂಬೋಧನ
दाने
दाने
दानाः
ದ್ವಿತೀಯಾ
दानाम्
दाने
दानाः
ತೃತೀಯಾ
दानया
दानाभ्याम्
दानाभिः
ಚತುರ್ಥೀ
दानायै
दानाभ्याम्
दानाभ्यः
ಪಂಚಮೀ
दानायाः
दानाभ्याम्
दानाभ्यः
ಷಷ್ಠೀ
दानायाः
दानयोः
दानानाम्
ಸಪ್ತಮೀ
दानायाम्
दानयोः
दानासु


ಇತರರು