दातव्या ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दातव्या
दातव्ये
दातव्याः
ಸಂಬೋಧನ
दातव्ये
दातव्ये
दातव्याः
ದ್ವಿತೀಯಾ
दातव्याम्
दातव्ये
दातव्याः
ತೃತೀಯಾ
दातव्यया
दातव्याभ्याम्
दातव्याभिः
ಚತುರ್ಥೀ
दातव्यायै
दातव्याभ्याम्
दातव्याभ्यः
ಪಂಚಮೀ
दातव्यायाः
दातव्याभ्याम्
दातव्याभ्यः
ಷಷ್ಠೀ
दातव्यायाः
दातव्ययोः
दातव्यानाम्
ಸಪ್ತಮೀ
दातव्यायाम्
दातव्ययोः
दातव्यासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दातव्या
दातव्ये
दातव्याः
ಸಂಬೋಧನ
दातव्ये
दातव्ये
दातव्याः
ದ್ವಿತೀಯಾ
दातव्याम्
दातव्ये
दातव्याः
ತೃತೀಯಾ
दातव्यया
दातव्याभ्याम्
दातव्याभिः
ಚತುರ್ಥೀ
दातव्यायै
दातव्याभ्याम्
दातव्याभ्यः
ಪಂಚಮೀ
दातव्यायाः
दातव्याभ्याम्
दातव्याभ्यः
ಷಷ್ಠೀ
दातव्यायाः
दातव्ययोः
दातव्यानाम्
ಸಪ್ತಮೀ
दातव्यायाम्
दातव्ययोः
दातव्यासु
ಇತರರು